1418206321572330.jpg

彼跋嘎瓦亦即是阿拉漢,正自覺者,明行具足,善至,世間解,無上調御丈夫,天人導師,佛陀,跋嘎瓦。

 

彼跋嘎瓦亦即是阿拉漢,彼跋嘎瓦確實是阿拉漢!我皈依彼跋嘎瓦、阿拉漢,我頭面禮敬彼跋嘎瓦、阿拉漢!以彼阿拉漢的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是正自覺者,彼跋嘎瓦確實是正自覺者!我皈依彼跋嘎瓦、正自覺者,我頭面禮敬彼跋嘎瓦、正自覺者!以彼正自覺者的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是明行具足者,彼跋嘎瓦確實是明行具足者!我皈依彼跋嘎瓦、明行具足者,我頭面禮敬彼跋嘎瓦、明行具足者!以彼明行具足者的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是善至,彼跋嘎瓦確實是善至!我皈依彼跋嘎瓦、善至,我頭面禮敬彼跋嘎瓦、善至!以彼善至的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是世間解,彼跋嘎瓦確實是世間解!我皈依彼跋嘎瓦、世間解,我頭面禮敬彼跋嘎瓦、世間解!以彼世間解的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是無上調御丈夫,彼跋嘎瓦確實是無上調御丈夫!我皈依彼跋嘎瓦、無上調御丈夫,我頭面禮敬彼跋嘎瓦、無上調御丈夫!以彼無上調御丈夫的功德威力,願我一切時皆平安!

彼跋嘎瓦亦即是天人導師,彼跋嘎瓦確實是天人導師!我皈依彼跋嘎瓦、天人導師,我頭面禮敬彼跋嘎瓦、天人導師!以彼天人導師的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是佛陀,彼跋嘎瓦確實是佛陀!我皈依彼跋嘎瓦、佛陀,我頭面禮敬彼跋嘎瓦、佛陀!以彼佛陀的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是跋嘎瓦,彼跋嘎瓦確實是跋嘎瓦!我皈依彼跋嘎瓦、跋嘎瓦,我頭面禮敬彼跋嘎瓦、跋嘎瓦!以彼跋嘎瓦的功德威力,願我一切時皆平安!

彼跋嘎瓦亦即是持十力者,彼跋嘎瓦確實是持十力者!我皈依彼跋嘎瓦、持十力者,我頭面禮敬彼跋嘎瓦、持十力者!以彼十力智的功德威力,願我一切時皆平安!

彼跋嘎瓦亦即是四種無畏的無畏者,彼跋嘎瓦確實是四種無畏的無畏者!我皈依彼跋嘎瓦、四種無畏的無畏者,我頭面禮敬彼跋嘎瓦、四種無畏的無畏者!以彼四種無畏智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足苦智者,彼跋嘎瓦確實是具足苦智者!我皈依彼跋嘎瓦、具足苦智者,我頭面禮敬彼跋嘎瓦、具足苦智者!以彼苦智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足集智者,彼跋嘎瓦確實是具足集智者!我皈依彼跋嘎瓦、具足集智者,我頭面禮敬彼跋嘎瓦、具足集智者!以彼集智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足滅智者,彼跋嘎瓦確實是具足滅智者!我皈依彼跋嘎瓦、具足滅智者,我頭面禮敬彼跋嘎瓦、具足滅智者!以彼滅智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足道智者,彼跋嘎瓦確實是具足道智者!我皈依彼跋嘎瓦、具足道智者,我頭面禮敬彼跋嘎瓦、具足道智者!以彼道智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足義無礙解智者,彼跋嘎瓦確實是具足義無礙解智者!我皈依彼跋嘎瓦、具足義無礙解智者,我頭面禮敬彼跋嘎瓦、具足義無礙解智者!以彼義無礙解智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足法無礙解智者,彼跋嘎瓦確實是具足法無礙解智者!我皈依彼跋嘎瓦、具足法無礙解智者,我頭面禮敬彼跋嘎瓦、具足法無礙解智者!以彼法無礙解智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足辭無礙解智者,彼跋嘎瓦確實是具足辭無礙解智者!我皈依彼跋嘎瓦、具足辭無礙解智者,我頭面禮敬彼跋嘎瓦、具足辭無礙解智者!以彼辭無礙解智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足辯無礙解智者,彼跋嘎瓦確實是具足辯無礙解智者!我皈依彼跋嘎瓦、具足辯無礙解智者,我頭面禮敬彼跋嘎瓦、具足辯無礙解智者!以彼辯無礙解智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足根上下智者,彼跋嘎瓦確實是具足根上下智者!我皈依彼跋嘎瓦、具足根上下智者,我頭面禮敬彼跋嘎瓦、具足根上下智者!以彼根上下智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足意樂隨眠智者,彼跋嘎瓦確實是具足意樂隨眠智者!

 

我皈依彼跋嘎瓦、具足意樂隨眠智者,我頭面禮敬彼跋嘎瓦、具足意樂隨眠智者!以彼意樂隨眠智的功德威力,願我一切時皆平安!

 彼跋嘎瓦亦即是具足雙神變智者,彼跋嘎瓦確實是具足雙神變智者!我皈依彼跋嘎瓦、具足雙神變智者,我頭面禮敬彼跋嘎瓦、具足雙神變智者!以彼雙神變智的功德威力,願我一切時皆平安!

彼跋嘎瓦亦即是具足大悲定智者,彼跋嘎瓦確實是具足大悲定智者!我皈依彼跋嘎瓦、具足大悲定智者,我頭面禮敬彼跋嘎瓦、具足大悲定智者!以彼大悲定智的功德威力,願我一切時皆平安!

彼跋嘎瓦亦即是具足一切知智者,彼跋嘎瓦確實是具足一切知智者!我皈依彼跋嘎瓦、具足一切知智者,我頭面禮敬彼跋嘎瓦、具足一切知智者!以彼一切知智的功德威力,願我一切時皆平安!

 

彼跋嘎瓦亦即是具足無障礙智者,彼跋嘎瓦確實是具足無障礙智者!我皈依彼跋嘎瓦、具足無障礙智者,我頭面禮敬彼跋嘎瓦、具足無障礙智者!以彼無障礙智的功德威力,願我一切時皆平安!

iti’pi lokavidū, lokavidū vata so

bhagavā. Taü bhagavantaü lokaviduü saraõaü gacchāmi, taü bhagavantaülokaviduü sirasā namāmi. Tena lokavidū guõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi anuttaro purisadamma-sārathī, anuttaro purisadamma-sārathī vata so bhagavā. Taü bhagavantaü anuttaraü purisadamma-sārathiüsaraõaü gacchāmi, taü bhagavantaü anuttaraü purisadamma-sārathiü sirasānamāmi. Tena anuttara purisadamma-sārathi guõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi satthā devamanussānaü, satthā devamanussānaü vata so bhagavā. Taü bhagavantaü satthāraü devamanussānaü saraõaü gacchāmi, taübhagavantaü satthāraü devamanussānaü sirasā namāmi. Tena satthādevamanussānaü guõatejasā sotthi me hotu sabbadā. So Bhagavā iti’pi buddho, buddho vata so bhagavā. Taü bhagavantaü buddhaü saraõaü gacchāmi, taü bhagavantaü buddhaü sirasā namāmi. Tena buddha guõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi bhagavā, bhagavā vata so bhagavā. Taü bhagavantaübhagavantaü saraõaü gacchāmi, taü bhagavantaü bhagavantaü sirasā namāmi. Tena bhagavā guõatejasā sotthi me hotu sabbadā.

iti’pi dasabaladhārī, dasabaladhārī vata

so bhagavā. Taü bhagavantaü dasabaladhāriü saraõaü gacchāmi, taübhagavantaü dasabala- dhāriü sirasā namāmi. Tena dasabala ñāõatejasāsotthi me hotu sabbadā.

So Bhagavā iti’pi catuvesārajja visārado, catuvesārajja visārado vata so bhagavā. Taü bhagavantaü catuvesārajja visāradaü saraõaü gacchāmi, taübhagavantaü catuvesārajja visāradaü sirasā namāmi. Tena catuvesārajjañāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi dukkhe ñāõena samannāgato, dukkhe ñāõena samannāgato vata so bhagavā. Taü bhagavantaü dukkhe ñāõena samannāgataü saraõaügacchāmi, taü bhagavantaü dukkhe ñāõena samannāgataü sirasā namāmi. Tena dukkhe ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi samudaye ñāõena samannāgato, samudaye ñāõena samannāgato vata so bhagavā. Taü bhagavantaü samudaye ñāõena samannāgataüsaraõaü gacchāmi, taü bhagavantaü samudaye ñāõena samannāgataü sirasānamāmi. Tena samudaye ñāõatejasā sotthi me hotu sabbadā.

iti’pi nirodhe ñāõena samannāgato,

nirodhe ñāõena samannāgato vata so bhagavā. Taü bhagavantaü nirodhe ñāõena samannāgataü saraõaü gacchāmi, taü bhagavantaü nirodhe ñāõena samannāgataüsirasā namāmi. Tena nirodhe ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi magge ñāõena samannāgato, magge ñāõena samannāgato vata so bhagavā. Taü bhagavantaü magge ñāõena samannāgataü saraõaügacchāmi, taü bhagavantaü magge ñāõena samannāgataü sirasā namāmi. Tena magge ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi attha-pañisambhide ñāõena samannāgato, attha-pañisambhide ñāõena samannāgato vata so bhagavā. Taü bhagavantaü attha-pañisambhide ñāõena samannāgataü saraõaü gacchāmi, taü bhagavantaü attha-pañisambhide ñāõena samannāgataü sirasā namāmi. Tena attha- pañisambhideñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi dhamma-pañisambhide ñāõena samannāgato, dhamma-pañisambhide ñāõena samannāgato vata so bhagavā. Taü bhagavantaü dhamma-pañisambhide ñāõena samannāgataü saraõaü gacchāmi, taü bhagavantaü dhamma- pañisambhide ñāõena samannāgataü sirasā namāmi. Tena dhamma-pañisambhideñāõatejasā sotthi me hotu sabbadā.

iti’pi nirutti-pañisambhide ñāõena

samannāgato, nirutti-pañisambhide ñāõena samannāgato vata so bhagavā. Taübhagavantaü nirutti-pañisambhide ñāõena samannāgataü saraõaü gacchāmi, taübhagavantaü nirutti-pañisambhide ñāõena samannāgataü sirasā namāmi. Tena nirutti- pañisambhide ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi pañibhāna-pañisambhide ñāõena samannāgato, pañibhāna-pañisambhide ñāõena samannāgato vata so bhagavā. Taü bhagavantaüpañibhāna-pañisambhide ñāõena samannāgataü saraõaü gacchāmi, taübhagavantaü pañibhāna- pañisambhide ñāõena samannāgataü sirasā namāmi. Tena pañibhāna-pañisambhide ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi indriya-paropariyatte ñāõena samannāgato, indriya-paropariyatte ñāõena samannāgato vata so bhagavā. Taü bhagavantaü indriya-paropariyatte ñāõena samannāgataü saraõaü gacchāmi, taü bhagavantaüindriya-paropariyatte ñāõena samannāgataü sirasā namāmi. Tena indriya- paropariyatte ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi āsayānusaye ñāõena samannāgato, āsayānusaye ñāõena samannāgato vata so bhagavā. Taü bhagavantaü āsayānusaye ñāõena samannāgataü saraõaü gacchāmi, taü bhagavantaü āsayānusaye ñāõena samannāgataü sirasā namāmi.

Tena āsayānusaye ñāõatejasā sotthi me hotu sabbadā.

iti’pi yamaka pāñihāriye ñāõena

samannāgato, yamaka pāñihāriye ñāõena samannāgato vata so bhagavā. Taübhagavantaü yamaka pāñihāriye ñāõena samannāgataü saraõaü gacchāmi, taübhagavantaü yamaka pāñihāriye ñāõena samannāgataü sirasā namāmi. Tena yamaka pāñihāriye ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi mahākaruõā samāpattiyā ñāõena samannāgato, mahākaruõāsamāpattiyā ñāõena samannāgato vata so bhagavā. Taü bhagavantaü mahākaruõāsamāpattiyā ñāõena samannāgataü saraõaü gacchāmi, taü bhagavantaümahākaruõā samāpattiyā ñāõena samannāgataü sirasā namāmi. Tena mahākaruõāsamāpattiyā ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi sabbaññuta ñāõena samannāgato, sabbaññuta ñāõena samannāgato vata so bhagavā. Taü bhagavantaü sabbaññuta ñāõena samannāgataü saraõaü gacchāmi, taü bhagavantaü sabbaññuta ñāõena samannāgataü sirasā namāmi. Tena sabbaññuta ñāõatejasā sotthi me hotu sabbadā.

So Bhagavā iti’pi anāvarana ñāõena samannāgato, anāvarana ñāõena samannāgato vata so bhagavā. Taü bhagavantaü anāvarana ñāõena samannāgataüsaraõaü gacchāmi, taü bhagavantaü anāvarana ñāõena samannāgataü sirasānamāmi. Tena anāvarana ñāõatejasā sotthi me hotu sabbadā.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()