1418206321572330.jpg

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

 

1.  善至.善語的尊貴者,已捨斷善與不善;不死(涅槃).寂靜的無比者,施與無比的不死。

世間的皈依處,知解世間,無染者[導人]作無染;無畏者.至無畏處的導師,禮敬導師!

 

2.  擁有悅目的身體、甜美殊勝的聲音;持有無量的功德聚,禮敬無比的十力者!

 

3.  佛陀是持有穩固[定力]者.證悟者;為了世間,身與心在輪迴中受苦;禮敬彼人天的吉祥者!

 

4.   三十二相的莊嚴之身,身體放射出輝耀的光明;擁有慧、[定]力、戒的功德聚,禮讚牟尼、最後之生者!

 

5.   猶如早晨升起的朝陽,在諸行者中[顯得]莊嚴祥瑞;臉如滿月、無渴愛,我禮讚一切知的牟尼王!

 

6.   具足功德的善至,於菩提樹下降伏魔軍;在明相升起時覺悟菩提,禮敬彼降魔的不敗者!

 

7.   以念為盾,以智為劍,斬斷貪等而無穢垢;他佩戴戒聚為裝飾,我禮敬具有證智的最上神通者!

 

8.   慈悲者於一切生中難行能行,超越有海(生命的海洋)到達無上處;三界怙主.具妙定者、利益[眾生]者,我禮拜普眼者、無量者!

 

9.   [無量生中]處處積累巴拉密,已到達善人們可到達的安樂境;為諸人天引生快樂,禮敬不屈者、勝者、牛王!

 

10. 牟尼是道支之舟的熟練船師,以智手執持努力之櫓;許多人乘坐它渡過有海.捨離痛苦,禮敬彼佛陀!

11.  培育圓滿三十種巴拉密,在菩提樹下悟四諦;已達最上之證智.利益人與天,我禮拜勝者、三有寂止者!

 

12.  由百種功德所生的具[三十二]相之離塵者,智如天空、[定力]堅固如同須彌;清淨之戒如水中生長的[蓮花],堅忍如大地、我禮敬勝者!

 

13.  佛陀、妙慧者如白天的太陽般照耀,坐在[令人]生喜悅的石座上,教導[阿毗]達摩、施與諸天[涅槃的]吉祥快樂,我恒常禮敬彼無比者!

 

14.  到達三界無以倫比處的怙主,帶有無瑕玼、不混亂條紋的蓮花足柔軟平整;我禮敬彼利益一切世間的無雙者!

 

15.  佛陀是人、非人集會[的皈依處],自己[定心]堅固、以慧燈之光摧破[無明]黑暗;[為有情世間]求義利者、為人天帶來利益者,我禮讚彼悲憫者、至上者、無邊智者!

 

16. 無餘功德寶藏的牟尼王,去到稱為「仙人落處」的森林、自制者的住處;在那裡轉動法輪、斬斷不善,我禮敬彼無比者、極可愛者、應禮讚者!

17.  被清淨眾圍繞.可喜的[身體發出]怡人的光芒,住立於吉祥聚、具備守護諸根;[足之輪]相從日月輪開始多姿彩,受天、人敬奉者,我恭敬地禮敬善至!

 

18. 以道筏渡過[充滿]癡、瞋、欲波濤的輪迴暴流,到達那無畏的彼岸;人們的庇護所、避難所、無比的皈依處,獨一的渡口、依止處、功德田,我禮敬施究竟樂的法王!

 

19.  利他的牟尼王坐在甘噠芒果樹下,快速[顯現]稀有、悅目、水火焰混雜的[雙神變];為破壞邪[見]網、牟尼們不捨行神變,禮讚彼尊貴的、生至上樂的具神通法者!

 

20.  悲憫如朝陽.智慧廣大圓滿者,獨一的牟尼王如太陽;如清淨池中的蓮花,以至上的法光善覺悟,在三有中教導可調教的有情眾、稱譽遍滿,我禮敬彼三界獨眼、難忍能忍的大仙!

 

21.  勝者愛樂菩提故,在許多生中以無執著之心,將兒子、妻子、肢體、生命施與希求者;完成布施巴拉密後再[完成]其他戒巴拉密等,我禮敬彼以那些成就達至最上者、獨一之洲!

22. 諸天之中的極[殊勝、清淨之]天,持最後之身,破魔的不敗者,諸人(有情)的[智慧]明燈,在最上勝利座上得達菩提.得達[世間]最勝處。

梵天.非梵天(天、人)來集,演說最上[法]音;已斷惡、劣,牟尼王為世間(人) 、非世間(天、梵天)所喜愛,恒常禮敬彼牟尼王!

 

23.  佛陀之身如榕樹[一般圓滿]、手足柔軟,聲如梵天、脛如鹿、生殖器密藏;另外,善至站立足平穩,[眉間]白毫柔軟;還有善至如梵天[一般身軀]直立,眼色紺青、足踵長、皮膚細滑無垢,嚐味得最上[滋味]。

 

24. 四十顆最上之齒整齊,肩膀無縫且平滿;足有輪相.齒無縫,勝魔者足踝高好;站著不彎曲,柔軟的雙手可以觸摩至膝;肩膀圓滿、睫毛如牛犢,上半身如獅子。

25.  七處平滿、指纖長,善至一毛孔一毫毛,擁有白色的牙齒、如黃金般的皮膚,青色毛端向上[生長];正覺者舌廣長、又顎如獅子、手足縵網,怙主頭頂有肉髻;我禮敬彼擁有如是功德的大仙!

 

26.  [甚至聽到]「佛陀,佛陀」的聲音都極難得,更不用說[證悟]佛果了!所以,世上希求[世間、出世間]各種利樂的明智者、善人們,願恒常禮敬彼帶來可愛、[今生後世]義利者,受天、非天(人)敬奉者,無畏者、應施者、增長世間福樂者,具十力者、無比者!

[1] 此《大禮敬》原文共 33 頌,其中前面的 26 頌在緬甸的某些寺院(如帕奧禪林)中被作為晚課唸誦。本偈頌含義頗深,在翻譯時參考了複註“Namakkārañīkā”和希臘籍 Ven.Ñāõadassana 的英譯。

 

Mahà Namakkàra[1]

 

 

 

Namo tassa bhagavato arahato sammāsambuddhassa.(x3)

 

 

 

1.  Sugataü sugataü seññhaü, kusalaükusalaü jahaü;

 

amataü amataü santaü, asamaü asamaü dadaü.

 

Saraõaü saraõaü lokaü, araõaü araõaü karaü;

 

abhayaü abhayaü ñhānaü,

 

nāyakaü nāyakaü name.

 

 

 

2.  Nayanasubhagakāyaïgaü,   madhuravarasaropetaü;   amitaguõagaõādhāraü,   dasabalamatulaü vande.

 

 

 

3.  Yo buddho dhitimāññadhārako,   saüsāre anubhosi kāyikaü;   dukkhaü cetasikañca lokato,   taü vande naradevamaïgalaü.

 

 

Bāttiüsatilakkhaõacitradehaü,   dehajjutiniggatapajjalantaü;   paññādhitisīlaguõoghavindaü,   vande munimantimajātiyuttaü.


5.  Pātodayaü bāladivākaraüva,   majjhe yatīnaü lalitaü sirīhi;   puõõindusaïkāsamukhaü anejaü,   vandāmi sabbaññumahaü munindaü.

 

6.  Upetapuñño varabodhimūle,   sasenamāraü sugato jinitvā;   abojjhi bodhiü aruõodayamhi,   namāmi taü mārajinaü abhaïgaü.

 

7.  Rāgādichedāmalañāõakhaggaü,   satīsamaññāphalakābhigāhaü;   sīloghalaïkāravibhūsitaü taü,   namāmibhiññāvaramiddhupetaü.

 

8.  Dayālayaü sabbadhi dukkaraü karaü,   bhavaõõavātikkamamaggataügataü;   tilokanāthaü susamāhitaü hitaü,   samantacakkhuü paõamāmi taümitaü.

 

9.  Tahiü tahiü pāramisañcayaü cayaü,   gataü gataü sabbhi sukhappadaüpadaü;   narānarānaü sukhasambhavaü bhavaü,   namānamānaü jinapuïgavaügavaü.

 

10. Maggaïganāvaü munidakkhanāviko,     īhāphiyaü ñāõakarena gāhako;    āruyha yo tāya bahū bhavaõõavā,     tāresi taü buddhamaghappahaüname.

11. Samatiüsatipāramisambharaõaü,     varabodhidume catusaccadasaü;     varamiddhigataü naradevahitaü,     tibhavūpasamaü paõamāmi jinaü.

 

12. Satapuññajalakkhaõikaü virajaü,     gaganūpamadhiü dhitimerusamaü;     jalajūpamasītalasīlayutaü,     pathavīsahanaü paõamāmi jinaü.

 

13. Yo buddho sumati dive divākarova,     sobhanto ratijanane silāsanamhi;     āsīno sivasukhadaü adesi dhammaü,     devānaütamasadisaü namāmi niccaü.

 

14. Yo pādapaïkajamuduttalarājikehi,     lokehi tīhivikalehi nirākulehi;     sampāpuõe nirupameyyatameva nātho,     taü sabbalokamahitaü asamaünamāmi.

 

15. Buddhaü narānarasamosaraõaü dhitattaü,     paññāpadīpajutiyāvihatandhakāraü;     atthābhikāmanaradevahitāvahaü taü,     vandāmi kāruõikamaggamanantañāõaü.

 

16. Akhilaguõanidhāno yo munindopagantvā,     vanamisipatanavhaü saññatānaüniketaü;     tahimakusalachedaü dhammacakkaü pavatto,     tamatulamabhikantaü vandaneyyaü namāmi.

 

17. Suciparivāritaü surucirappabhāhi rattaü,     sirivisarālayaügupitamindriyehupetaü;     ravisasimaõóalappabhutilakkhaõopacittaü,     suranarapūjitaü sugatamādaraü namāmi.

 

18. Maggoëumpena muhapañighāsādi-ullolavīciü,     saüsāroghaü tari tamabhayaü pārapattaü pajānaü;  tāõaü leõaü asamasaraõaü ekatitthaüpatiññhaü,   puññakkhettaü paramasukhadaü dhammarājaü namāmi.

 

19. Kaõóambaümūle parahitakaro yo munindo nisinno,   accheraü sīghaünayanasubhagaü ākulaõõaggijālaü;

   dujjāladdhaüsaü munibhijahitaü pāñiheraü akāsi,   vande taü seññhaüparamaratijaü iddhidhammehupetaü.

 

20. Munindakko yeko dayudayaruõo ñāõavitthiõõabimbo,     vineyyappāõoghaükamalakathitaü dhammaraüsīvarehi;

   subodhesi suddhe tibhavakuhare byāpitakkittinañca,     tilokekaccakkhuü dukhamasahanaü taü mahesiü namāmi.

 

21. Yo jino anekajātiyaü saputtadāramaïgajīvitampi,     bodhipemato alaggamānaso adāsiyeva atthikassa;     dānapāramiü tato paraü apūri sīlapāramādikampi,     tāsamiddhiyopayātamaggataü tamekadīpakaü namāmi.

 

22. Devādevātidevaü nidhanavapudharaü mārabhaïgaü abhaïgaü,

   dīpaü dīpaü pajānaü jayavarasayane bodhipattaüdhipattaü;

   brahmābrahmāgatānaü varagirakathikaü pāpahīnaü pahīnaü,

   lokālokābhirāmaü satatamabhiname taü munindaü munindaü.

 

23. Buddho nigrodhabimbo mudukaracaraõo brahmaghoseõijaïgho,

   kosacchādaïgajāto punarapi sugato suppatiññhitapādo;

   mūdodātuõõalomo athamapi sugato brahmujuggattabhāvo,

   nīlakkhī dīghapaõhī sukhumamalachavī thomyarasaggasaggī.

 

24. Cattālīsaggadanto samakalapanajo antaraüsappapīno,

   cakkenaïkitapādo aviraëadasano mārajussaïkhapādo.

   Tiññhanto nonamantobhayakaramudunā jaõõukānāmasanto,

   vaññakkhandho jino gotaruõapakhumako sīhapubbaóóhakāyo.

 

25. Sattappīno ca dīghaïguli matha sugato lomakūpekalomo,

   sampannodātadāñho kanakasamataco nīlamuddhaggalomo.

   Sambuddho thūlajivho atha sīhahanuko jālikappādahattho,

   nātho uõhīsasīso itiguõasahitaü taü mahesiü namāmi.

 

26. Buddhobuddho'ti ghoso atidullabhataro kā kathā buddhabhāvo,

   loke tasmā vibhāvī vividhahitasukhaü sādhavo patthayantā.

   Iññhaü atthaü vahantaü suranaramahitaü nibbhayaü dakkhiõeyyaü,

   lokānaü nandivaóóhaü dasabalamasamaü taü namassantu niccaü.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()