1418206321572330.jpg

跋嘎瓦是阿拉漢,正自覺者。

我禮敬佛陀、跋嘎瓦!(一拜)

 

法乃跋嘎瓦所善說。

我禮敬法!(一拜)

 

跋嘎瓦的弟子僧團是善行道者。

我禮敬僧!(一拜)

 

 

請求

 

我們已皈依了彼跋嘎瓦,[已經出家,認定]彼跋嘎瓦為我們的導師,我們好樂跋嘎瓦之法。

讓我們以這些恭敬來敬奉彼跋嘎瓦,以及正法和弟子僧!

 

現在,讓我們唸誦歌頌彼跋嘎瓦之言的前分禮敬及佛隨念的方法吧!

 

 

禮敬彼跋嘎瓦,阿拉漢,正自覺者!

禮敬彼跋嘎瓦,阿拉漢,正自覺者!

禮敬彼跋嘎瓦,阿拉漢,正自覺者! 

 

 

佛隨念的方法

 

彼跋嘎瓦乃有這樣的好名聲傳揚:彼跋嘎瓦也即是阿拉漢,正自覺者,明行具足,善至,世間解,無上者,調御丈夫,天人導師,佛陀,跋嘎瓦。

 

 

歌頌佛陀

 

現在,讓我們歌頌佛陀吧!

 

佛陀是最上的阿拉漢,與最上的功德相應,集清淨的證智與悲憫[於一身],使善人們覺悟如日照蓮花。

我頭面頂禮這無諍者、勝利王!

 

佛陀是一切眾生最上安穩的皈依處,我頭面頂禮這最初的隨念處!我是佛陀的奴僕,佛陀是我的主人,佛陀為我破除苦,並給予利益。我將此身體與生命奉獻給佛陀,我將實行對善覺之佛陀的禮敬!

 

 

我別無其他的皈依,佛陀是我至上皈依。以此真實的話語,願在導師之教中成長!

 

 

 

以我在此禮讚佛陀所產生的功德,以此威力,願我不再有一切障難!

 

 

 

(俯首頂禮並誦)

 

凡我通過身、語或意,對佛陀所作的惡業,願佛陀接受該過失,對佛陀將防護未來!

 

 

 

法隨念的方法

 

 

 

現在,讓我們唸誦法隨念的方法吧!

 

 

 

法乃跋嘎瓦所善說,是自見的,無時的,來見的,導向[涅槃]的,智者們可各自證知的。

 

 

 

歌頌法

 

 

 

現在,讓我們歌頌法吧!

 

 

 

以善說等功德而超勝,分為道、果、教理與解脫,法能保護持法者免墮落惡世間。我禮敬這驅除黑暗的至上之法!

 

 

 

法是一切眾生最上安穩的皈依處,我頭面頂禮這第二隨念處!我是法的奴僕,法是我的主人,法為我破除苦,並給予利益。我將此身體與生命奉獻予法,我將實行對善法之法的禮敬!

 

 

我別無其他的皈依,法是我至上皈依。以此真實的話語,願在導師之教中成長!

 

 

 

以我在此禮讚法所產生的功德,以此威力,願我不再有一切障難!

 

 

 

(俯首頂禮並誦)

 

凡我通過身、語或意,對法所作的惡業,願法接受該過失,對法將防護未來!

 

 

 

僧隨念的方法

 

 

 

現在,讓我們唸誦僧隨念的方法吧!

 

 

 

跋嘎瓦的弟子僧團是善行道者,跋嘎瓦的弟子僧團是正直行道者,跋嘎瓦的弟子僧團是如理行道者,跋嘎瓦的弟子僧團是正當行道者。也即是四雙八士,此乃跋嘎瓦的弟子僧團,應受供養,應受供奉,應受布施,應受合掌,是世間無上的福田。

 

 

 

 

 

歌頌僧

 

 

 

現在,讓我們歌頌僧吧!

 

 

 

由正法而生,與善行道等功德相應的八種聖者的最勝僧,身心依於最上的戒等諸法。

 

我禮敬彼清淨的聖者眾!

 

僧是一切眾生最上安穩的皈依處,我頭面頂禮這第三隨念處!

 

我是僧的奴僕,僧是我的主人,僧為我破除苦,並給予利益。我將此身體與生命奉獻予僧,我將實行對善行道之僧的禮敬!

 

我別無其他的皈依,僧是我至上皈依。以此真實的話語,願在導師之教中成長!

 

 

 

以我在此禮讚僧所產生的功德,以此威力,願我不再有一切障難!

 

 

 

(俯首頂禮並誦)

 

凡我通過身、語或意,對僧所作的惡業,願僧接受該過失,對僧將防護未來!

 

 

 

 

 

 

 

 

 

 

[1] 女眾唸: dāsī。

[2] 女眾唸: dāsī。

[3] 女眾唸: dāsī。

 

 

 

 

 

 

Buddhànussati-nayaü

 

 

 

Taü kho pana bhagavantaü evaü kalyāõo kittisaddo abbhuggato: Iti’pi so bhagavā arahaü, sammāsambuddho, vijjācaraõa-sampanno, sugato, lokavidū, anuttaro purisadammasārathi, satthā devamanussānaü, buddho, bhagavā’ti.

 

 

 

 

 

Buddhàbhigãtiü

 

 

 

Handa mayaü buddhābhigītiü karoma se:

 

 

 

Buddh’vārahanta-varatādiguõābhiyutto,

 

Suddhābhiñāõa-karuõāhi samāgatatto, Bodhesi yo sujanataü kamalaü va sūro, Vandām’ahaü tam-araõaü sirasā jinendaü.

 

 

 

Buddho yo sabbapāõīnaü saraõaü khemamuttamaü.

 

Pañhamānussatiññhānaü vandāmi taü sirenahaü. Buddhassāhasmi dāso[1] va, Buddho me sāmikissaro, Buddho dukkhassa ghātā ca vidhātā ca hitassa me.

 

Buddhassāhaü niyyādemi sarīrañjīvitañcidaü. Vandanto’haü (Vandantī’haü) carissāmi Buddhasseva subodhitaü.

 

 

N’atthi me saraõaü aññaü, Buddho me saraõaü varaü:

Etena sacca-vajjena, Vaóóheyyaü satthu-sāsane.

 

Buddhaü me vandamānena (vandamānāya)

Yaü puññaü pasutaü idha,

Sabbe pi antarāyā me, Māhesuü tassa tejasā.

 

(Bow down and say):

Kāyena vācāya va cetasā vā,

Buddhe kukammaü pakataü mayā yaü,

Buddho pañiggaõhatu accayantaü, Kālantare saüvarituü va buddhe. 

 

 

Dhammànussati-nayaü

 

Handa mayaü dhammānussati-nayaü karoma se:

 

Svākkhāto bhagavatā dhammo, sandiññhiko akāliko ehipassiko, opanayiko paccattaü veditabbo viññūhīti.

 

 

Dhammàbhigãtiü

 

 

Handa mayaü dhammābhigītiü karoma se:

 

Svākkhātatā diguõa-yogavasena seyyo,

Yo magga-pāka-pariyatti-vimokkha-bhedo, Dhammo kuloka-patanā tadadhāri-dhārī.

Vandām’ahaü tama-haraü vara-dhammam-etaü.

 

Dhammo yo sabbapāõīnaü saraõaü khemamuttamaü.

Dutiyānussatiññhānaü vandāmi taü sirenahaü. Dhammassāhasmi dāso[2] va, Dhammo me sāmikissaro, Dhammo dukkhassa ghātā ca Vidhātā ca hitassa me.

Dhammassāhaü niyyādemi Sarīrañjīvitañcidaü.

Vandanto’haü (Vandantī’haü) carissāmi Dhammasseva sudhammataü.

 

 

N’atthi me saraõaü aññaü, Dhammo me saraõaü varaü:  

Etena sacca-vajjena, Vaóóheyyaü satthu-sāsane.

 

Dhammaü me vandamānena (vandamānāya)

Yaü puññaü pasutaü idha,

Sabbe pi antarāyā me, Māhesuü tassa tejasā.

 

(Bow down and say):

Kāyena vācāya va cetasā vā,

Dhamme kukammaü pakataü mayā yaü,

Dhammo pañiggaõhatu accayantaü, Kālantare saüvarituü va dhamme.

 

Saïghànussati-nayaü

 

Handa mayaü saïghānussati-nayaü karoma se:

 

Supañipanno bhagavato sāvakasaïgho, ujupañipanno bhagavato sāvakasaïgho,ñāyapañipanno bhagavato sāvakasaïgho, sāmīcipañipanno bhagavato sāvakasaïgho, yadidaü cattāri purisayugāni aññha purisapuggalā: esa bhagavato sāvakasaïgho; āhuneyyo pāhuneyyo dakkhiõeyyo añjalikaraõīyo, anuttaraü puññakkhettaü lokassāti.

 

 

Saïghàbhigãtiü

 

 

Handa mayaü saïghābhigītiü karoma se:

 

Saddhammajo supañipatti-guõādiyutto,

Yoññhābbidho ariya-puggala-saïgha-seññho, Sīlādidhamma-pavarāsaya-kāya-citto:

Vandām’ahaü tam-ariyāna-gaõaü susuddhaü.

 

Saïgho yo sabbapāõīnaü saraõaü khemamuttamaü.

Tatiyānussatiññhānaü vandāmi taü sirenahaü.

 

 

 

Saïghassāhasmi dāso[3] va Saïgho me sāmikissaro.

Saïgho dukkhassa ghātā ca Vidhātā ca hitassa me.

Saïghassāhaü niyyādemi sarīrañjīvitañcidaü.

Vandanto’haü (Vandantī’haü) carissāmi Saïghassopañipannataü.

 

N’atthi me saraõaü aññaü, Saïgho me saraõaü varaü:

Etena sacca-vajjena, Vaóóheyyaü satthu-sāsane.

 

Saïghaü me vandamānena (vandamānāya)

Yaü puññaü pasutaü idha,

Sabbe pi antarāyā me, Māhesuü tassa tejasā.

 

(Bow down and say):

Kāyena vācāya va cetasā vā,

Saïghe kukammaü pakataü mayā yaü, Saïgho pañiggaõhatu accayantaü, Kālantare saüvarituü va saïghe.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()