close

1418206321572330.jpg

善求義利、領悟寂靜境界後應當作:有能力、正直、誠實,順從、柔和、不驕慢;

 

知足、易扶養,少事務、生活簡樸,諸根寂靜、賢明,不無禮與不貪著居家;

只要會遭智者譴責,即使是小事也不做。

願一切有情幸福、安穩!

自有其樂!

 

凡所有的有情生類,動搖的或不動的,毫無遺漏,長的或大的,中的、短的、細的或粗的,凡是見到的或沒見到的,住在遠方或近處的,已生的或尋求出生的,願一切有情自有其樂!

 

不要有人欺騙他人,不要輕視任何地方的任何人,不要以忿怒、瞋恚想,而彼此希望對方受苦!

 

正如母親對待自己的兒子,會以生命來保護唯一的兒子;也如此對一切生類培育無量之心!

 

以慈愛對一切世界培育無量之心,上方、下方及四方,無障礙、無怨恨、無敵對!

 

站立、行走、坐著或躺臥,只要他離開睡眠,皆應確立如此之念,這是他們於此所說的梵住。

不接受邪見,持戒,具足徹見,調伏對諸欲的貪求,確定不會再投胎!

 

以此真實語,願你常平安!以此真實語,願諸病消失!以此真實語,願你勝吉祥!

Karaõãyametta suttaü

 

 

Karaõīyamatthakusalena, yantaü santaü padaü abhisamecca:

sakko ujū ca sūjū ca,

suvaco c’assa mudu anatimānī;

 

Santussako ca subharo ca, appakicco ca sallahukavutti, santindriyo ca nipako ca, appagabbho kulesu ananugiddho.

 

Na ca khuddaü samācare kiñci, yena viññū pare upavadeyyuü. sukhino vā khemino hontu, sabbe sattā bhavantu sukhitattā.

 

Ye keci pāõabhūt’atthi, tasā vā thāvarā vā anavasesā, dīghā vāye mahantā vā,

majjhimā rassakāõukathūlā;

 

Diññhā vā yeva addiññhā, ye ca dūre vasanti avidūre, bhūtā vā sambhavesīvā, sabbe sattā bhavantu sukhitattā.

 

Na paro paraü nikubbetha, nātimaññetha katthaci naü kañci; byārosanāpañighasaññā, nāññamaññassa dukkhamiccheyya.

 

Mātā yathā niyaü puttaü, āyusā ekaputtamanurakkhe; evam’pi sabbabhūtesu, mānasaü bhāvaye aparimāõaü.

 

Mettañca sabbalokasmiü, mānasaü bhāvaye aparimāõaü, uddhaü adho ca tiriyañca, asambādhaü averaü asapattaü.

 

Tiññhañcaraü nisinno vā, sayāno vā yāvat’assa vigatamiddho, etaü satiüadhiññheyya, brahmametaü vihāraü idhamāhu. 

Diññhiñca anupagamma, sīlavā dassanena sampanno, kāmesu vineyya gedhaü, na hi jātu gabbhaseyyaü punaretī’ti.

 

Etena sacca-vajjena, sotthi te hotu sabbadā. etena sacca-vajjena, sabba-rogo vinassatu.

etena sacca-vajjena, hotu te jaya-maïgalaü.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()