close

1418206321572330.jpg

本品收錄了《轉法輪經》《無我相經》《燃燒經》《慈愛功德經》《法集論母誦》等巴利三藏中的一些重要經典。

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

轉法輪經──《相應部·大品·第 12 相應·第 2 品·第 1 經》亦見《律藏·大品·大篇》

如是我聞:一時,跋嘎瓦住在巴拉納西仙人落處的鹿野苑。

於其處,跋嘎瓦對五眾比庫說:「諸比庫,有二極端乃出家者所不應實行。哪兩種呢?凡於諸欲而從事此欲樂享受者,乃卑劣、粗俗、凡庸、非聖、無意義;凡從事此自我折磨者,乃苦、非聖、無意義。

 

諸比庫,不近於此二極端,有中道為如來所現正覺,引生眼,引生智,轉向寂止、證智、正覺、涅槃。

 

諸比庫,甚麼是那為如來所現正覺,引生眼,引生智,轉向寂止、證智、正覺、涅槃的中道呢?此即八支聖道,這就是:正見、正思惟、正語、正業、正命、正精進、正念、正定。諸比庫,此即是那為如來所現正覺,引生眼,引生智,轉向寂止、證智、正覺、涅槃的中道。

 

諸比庫,此是苦聖諦──生是苦,老是苦,病是苦,死是苦,怨憎會是苦,愛別離是苦,所求不得是苦。簡而言之,五取蘊即苦。

 

諸比庫,此是苦集聖諦──此愛是再有,與喜、貪俱,於處處而喜樂,這就是:欲愛、有愛、無有愛。 

 

諸比庫,此是苦滅聖諦──即是那種愛的無餘離貪、滅、捨棄、捨離、解脫、無執著。 

 

諸比庫,此是導至苦滅之道聖諦──此即八支聖道,這就是:正見、正思惟、正語、正業、正命、正精進、正念、正定。

諸比庫,我對『此是苦聖諦』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

諸比庫,我對『此苦聖諦應遍知』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此苦聖諦已遍知』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。 

 

 

諸比庫,我對『此是苦集聖諦』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此苦集聖諦應斷除』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此苦集聖諦已斷除』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此是苦滅聖諦』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此苦滅聖諦應作證』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此苦滅聖諦已作證』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

 

諸比庫,我對『此是導至苦滅之道聖諦』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此導至苦滅之道聖諦應修習』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

 

諸比庫,我對『此導至苦滅之道聖諦已修習』,於前所未聞之法,生起眼,生起智,生起慧,生起明,生起光。

諸比庫,只要我對此四聖諦如此的三轉十二行相的如實知見尚未完全清淨之前,諸比庫,我就不會在有諸天、魔、梵的世間中,有沙門、婆羅門、天與人的人界,宣稱『已現正覺於無上正自覺』

 

諸比庫,正因為我對此四聖諦如此的三轉十二行相的如實知見已完全清淨,諸比庫,然後我在有諸天、魔、梵的世間中,有沙門、婆羅門、天與人的人界,宣稱『已現正覺於無上正自覺』!

 

智與見於我[心中]生起:『我的解脫不動搖,此是最後生,現在已無後有。』」

 

跋嘎瓦說了這些。五眾比庫滿意與歡喜跋嘎瓦之所說。

 

當此解說正被宣說之時,具壽袞丹雅生起遠塵離垢之法眼:「凡任何集起之法,一切皆是滅法。」當法輪已被跋嘎瓦所轉時,地居諸天發出聲言:「這個被跋嘎瓦於巴拉納西仙人落處的鹿野苑所轉之無上法輪,於世間不能被沙門、婆羅門、天、魔、梵或任何人所逆轉!」

 

聽到地居諸天的聲音之後,四大王天發出聲言:「這個被跋嘎瓦於巴拉納西仙人落處的鹿野苑所轉之無上法輪,於世間不能被沙門、婆羅門、天、魔、梵或任何人所逆轉!」 

聽到四大王諸天的聲音之後,三十三天……亞馬諸天……都西達諸天……化樂諸天……他化自在諸天……梵身諸天發出聲言:「這個被跋嘎瓦於巴拉納西仙人落處的鹿野苑所轉之無上法輪,於世間不能被沙門、婆羅門、天、魔、梵或任何人所逆轉!」如此於那刹那、那須臾間,聲音上升遠達梵界。此一萬個世界震動、大震動、強烈震動,有無量、廣大、超越諸天之天威力的光明出現於世間。

 

當時,跋嘎瓦發出此讚歎「袞丹雅確實已瞭知!: 袞丹雅確實已瞭知!」如是,具壽袞丹雅的名字就成為「安雅袞丹雅」。

當時,具壽安雅袞丹雅已見法、得法、知法、深解法,度脫疑惑,離去猶豫,於導師教中得無所畏,不依他緣,對跋嘎瓦如此說:「尊者,願我在跋嘎瓦跟前得以出家,得以受具足戒!」

跋嘎瓦說:「來吧!比庫,法已善說,行梵行以正盡苦之邊際!」這是該具壽的受具足戒。

 

 

 

 

 

 

Aññhamavaggo 

 

Dhammacakkappavattanasuttàdi

 

Namo tassa bhagavato arahato sammāsambuddhassa.(x3)

 

Dhammacakkappavattanasuttaü(Saüyuttanikāyo 5.12.2.1)

 

 

 

Evaü me sutaü: ekaü samayaü bhagavā bārāõasiyaü viharati isipatane migadāye.

 

Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi- “Dve’me, bhikkhave, antā pabbajitena na sevitabbā. Katame dve? Yo cā’yaü kāmesu kāmasukhallikānu- yogo hīno gammo pothujjaniko anariyo anatthasaühito; yo cā’yaü attakilamathānuyogo dukkho anariyo anatthasaühito.

 

Ete kho, bhikkhave, ubho ante anupagamma majjhimā pañipadā tathāgatena abhisambuddhā cakkhukaraõī ñāõakaraõī upasamāya abhiññāya sambodhāya nibbānāya saüvattati.

 

Katamā ca sā, bhikkhave, majjhimā pañipadā tathāgatena abhisambuddhā cakkhukaraõī ñāõakaraõī upasamāya abhiññāya sambodhāya nibbānāya saüvattati? Ayameva ariyo aññhaïgiko maggo, seyyathidaü: sammādiññhi, sammāsaïkappo, sammāvācā, sammākammanto, sammā-ājīvo sammāvāyāmo, sammāsati, sammāsamādhi. ayaü kho sā, bhikkhave, majjhimā pañipadā tathāgatena abhisambuddhā cakkhukaraõī ñāõakaraõī upasamāya abhiññāya sambodhāya nibbānāya saüvattati.

 

“Idaü kho pana, bhikkhave, dukkhaü ariyasaccaü: jāti’pi dukkhā, jarā’pi dukkhā, byādhi’pi dukkho, maraõam’pi dukkhaü, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yam’picchaü na labhati, tam’pi dukkhaü. Saïkhittena pañc’upādānakkhandhā dukkhā.”

 

“Idaü kho pana, bhikkhave, dukkhasamudayaü ariyasaccaü: yā’yaü taõhā ponobhavikā nandirāga- sahagatā tatra tatrābhinandinī, seyyathidaü - kāmataõhā bhavataõhā vibhavataõhā.

 

“Idaü kho pana, bhikkhave, dukkhanirodhaü ariyasaccaü - yo tassāyeva taõhāya asesavirāga- nirodho cāgo pañinissaggo mutti anālayo.

 

“Idaü kho pana, bhikkhave, dukkhanirodhagāminī pañipadā ariyasaccaü - ayameva ariyo aññhaïgiko maggo, seyyathidaü - sammādiññhi, sammāsaïkappo, sammākammanto, sammā-ājīvo sammāvāyāmo, sammāsati, sammāsamādhi.

 

“Idaü dukkhaü ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

 

Taü kho pan’idaü dukkhaü ariyaccaü pariññeyyan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

 

Taü kho pan’idaü dukkhaü ariyaccaü pariññātan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 

“Idaü dukkhasamudayaü ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 

Taü kho pan’idaü dukkhasamudayaü ariyaccaü pahātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Taü kho pan’idaü dukkhasamudayaü ariyaccaü pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 

“Idaü dukkhanirodhaü ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Taü kho pan’idaü dukkhanirodhaü ariyaccaü sacchikātabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

 

Taü kho pan’idaü dukkhanirodhaü ariyaccaü sacchikatan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

“Idaü dukkhanirodhagāminī pañipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Taü kho pan’idaü dukkhanirodhagāmini pañipadā ariyaccaü bhāvetabban’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Taü kho pan’idaü dukkhanirodhagāmini pañipadā ariyaccaü bhāvitan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuü udapādi, ñāõaü udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.”

“Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaü tiparivaññaü dvādasākāraü yathābhūtaü ñāõadassanaü na suvisuddhaü ahosi, neva tāvā’haü bhikkhave, sadevake loke samārake sabrahmake sassamaõabrāhmaõiyā pajāya sadevamanussāya ‘anuttaraü sammā-sambodhiü abhisambuddho’ti paccaññāsiü. 

! “Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaü tiparivaññaü dvādasākāraü yathābhūtaü ñāõadassanaü suvisuddhaü ahosi. athāhaü, bhikkhave, sadevake loke samārake sabrahmake sassamaõabrāhmaõiyā pajāya sadevamanussāya ‘anuttaraü sammā-sambodhiü abhisambuddho’ti paccaññāsiü. 

Ñāõañca pana me dassanaü udapādi - ‘akuppā me vimutti, ayamantimā jāti natthidāni punabbhavo’ti.

Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaü abhinandunti.

Imasmiñca pana veyyākaraõasmiü bhaññamāne, āyasmato koõóaññassa virajaü vītamalaü dhammacakkhuü udapādi: “yaü kiñci samudaya- dhammaü sabbaü taü nirodhadhamman”ti. 

Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuü - “Etaü bhagavatā bārāõasiyaü isipatane migadāye anuttaraü dhammacakkaü pavattitaü appañivattiyaü samaõena vā brāhmaõena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. 

Bhummānaü devānaü saddaü sutvā cātumahā- rājikā devā saddamanussāvesuü - “Etaü bhagavatā bārāõasiyaü isipatane migadāye anuttaraü dhammacakkaü pavattitaü appañivattiyaü samaõena vā brāhmaõena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. 

 

Cātumahārājikānaü devānaü saddaü sutvā tāvatiüsā devā ... yāmā devā ... tusitā devā ... nimmānaratī devā ... Paranimmitavasavattī devā ... brahmakāyikā devā saddamanussāvesuü - “Etaü bhagavatā bārāõasiyaü isipatane migadāye anuttaraü dhammacakkaü pavattitaü appativattiyaü samaõena vā brāhmaõena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.

Itiha tena khaõena (tena layena), tena muhuttena, yāva brahmalokā saddo abbhuggañchi. Ayaü ca dasasahassilokadhātu saïkampi sampakampi sampavedhi, appamāõo ca uëāro obhāso loke pāturahosi atikkamma devānaü devānubhāvan’ti.

Atha kho bhagavā imaü udānaü udānesi - “aññāsi vata bho koõóañño, aññāsi vata bho koõóañño”ti. Iti hi’daü āyasmato koõóaññassa “Aññāsi koõóañño” tveva nāmaü ahosī’ti.

Atha kho āyasmā aññāsikoõóañño diññhadhammo pattadhammo viditadhammo pariyogāëhadhammo tiõõavicikiccho vigatakathaükatho vesārajjappatto aparappaccayo satthusāsane. bhagavantaü etadavoca - ‘Labheyyāhaü, bhante, bhagavato santike pabbajjaü, labheyyaü upasampadan’ti. 

‘Ehi bhikkhū’ti bhagavā avoca - ‘svākkhāto dhammo, cara brahmacariyaü sammā dukkhassa antakiriyāyā’ti. Sāva tassa āyasmato upasampadā ahosī’ti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()