1418206321572330.jpg

無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老、死、愁、悲、苦、憂、惱生起。

如此,這整個苦蘊生起。

然而,由於無明的無餘之離、滅,則行滅,行滅則識滅,識滅則名色滅,名色滅則六處滅,六處滅則觸滅,觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老、死、愁、悲、苦、憂、惱滅。

如此,這整個苦蘊滅盡。

Pañicca samuppàda

Avijjāpaccayā saïkhārā, saïkhārapaccayā viññāõaü, viññāõapaccayānāmarūpaü, nāmarūpapaccayā saëāyatanaü, saëāyatanapaccayā phasso, phassa- paccayā vedanā, vedanāpaccayā taõhā, taõhāpaccayā upādānaü, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraõaüsokaparidevadukkha- domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 

Avijjāya tveva asesavirāganirodhā saïkhāranirodho, saïkhāranirodhāviññaõanirodho, viññaõanirodhā nāmarūpanirodho, nāmarūpanirodhāsaëāyatana- nirodho, saëāyatananirodhā phassanirodho,   phassanirodhāvedanānirodho, vedanānirodhā taõhānirodho, taõhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhājarāmaraõaü sokaparideva- dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī’ti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()