1418206321572330.jpg

諸行實無常,是生滅之法;生已即壞滅,其寂止為樂。

 

諸行實無常,是生滅之法;生已即壞滅,其寂止為樂。

諸行實無常,是生滅之法;生已即壞滅,其寂止為樂。

 

諸有情會死,已死和將死;如是我將死,對此我不疑。

 

此身實不久,將睡於地下;被棄無意識,無用如朽木。

 

無邀請而來,沒批准而去;何來且何去,何為其悲傷?

「我有子、有財」此折磨愚人;我且無有我,何來子與財?

Jãvitaü aniyataü, maraõaü niyataü 

Aniccā vata saïkhārā, uppādavayadhammino;

uppajjitvā nirujjhanti,

tesaü vūpasamo sukkho.(x3)

 

Sabbe sattā maranti ca, mariüsu ca marissare; Tathevāhaümarissāmi, natthi me etta saüsayo. 

Aciraü vata’yaü kāyo, pañhaviü adhisessati; Chuddho apetaviññāõo, niratthaüva kaliïgaraü. 

Anabbhiti tato āga, ananuññāto ito gato; yathā’gato tathā gato, tattha kā paridevanā? 

Puttā m’atthi dhanaü m’atthi,

iti bālo vihaññati; attā hi attano natthi, kuto puttā kuto dhanaü?

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()