1418206321572330.jpg

本品收錄了在許多南傳上座部佛教寺院和僧團中經常被唸誦或作為祝福文的諸偈頌。 

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

忍耐是最高苦行,諸佛說涅槃最上;惱他實非出家人,害他者不是沙門。

 

莫作一切惡,具足於諸善;淨化其自心,此是諸佛教。

 

不謗不惱害,護巴帝摩卡;於食知節量,居邊遠住處;致力增上心,此是諸佛教。 

Dasamavaggo Gàthàdi 

Namo tassa bhagavato arahato sammāsambuddhassa.(x3) 

Ovàdapàtimokkha gàthà 

 

Khantī paramaü tapo titikkhā,  nibbānaü paramaü vadanti buddhā. Na hi pabbajito parūpaghātī,  na samaõo hoti paraü viheñhayanto.

 

Sabbapāpassa akaraõaü,  kusalassa upasampadā. Sacittapariyodapanaü,  etaü buddhāna sāsanaü.

 

Anūpavādo anūpaghāto,  pātimokkhe ca saüvaro; Mattaññutāca bhattasmiü,  pantañca sayanāsanaü. Adhicitte ca āyogo,  etaü buddhāna sāsanaü.

 

Khemàkhemasaraõagamanapari dãpikà gàthà

 

 

Bahuü ve saraõaü yanti,  pabbatāni vanāni ca;Ārāmarukkhacetyāni,  manussā bhayatajjitā.

 

Netaü kho saraõaü khemaü,  netaü saraõamuttamaü; Netaüsaraõamāgamma,  sabbadukkhā pamuccati.

 

Yo ca buddhañca dhammañca,  saïghañca saraõaü gato; Cattāri ariyasaccāni,  sammappaññāya passati.

 

Dukkhaü dukkhasamuppādaü,  dukkhassa ca atikkamaü; Ariyaücaññhaïgikaü maggaü,  dukkhūpasamagāminaü.

 

Etaü kho saraõaü khemaü,  etaü saraõamuttamaü; Etaü saraõamāgamma,  sabbadukkhā pamuccati.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()