1418206321572330.jpg

1.圓滿菩提資糧時, [菩薩]出生為鵪鶉;通過該[經]的威力,大士逃過了林火。

2.世間怙主對沙利子長老宣說,有住立整劫的大威力;讓我們誦彼護衛經!

3.於世間有戒德、真實.清淨.悲憫;以我此真實語,作為無上誓言。

 

4.思考法之力、憶起過去[已般涅槃]的勝者(佛陀)之後;以真實語之力為保護,我作出誓言。

 

5.有翼不能飛,有足不能走,父母已離開, 迦答韋達火[請]退去。

 

6.在我作真實語的同時,燃燒著的大火,避退了十六咖利薩,就如火遇到水般。

以我無與倫比的真實語,這就是我的真實巴拉密!

 

——鵪鶉經結束——

6. Vaññasuttaü

Pūrentaü bodhisambhāre,  nibbattaü vaññajātiyaü; Yassa tejena dāvaggi,  mahāsattaü vivajjayi.

 

 

Therassa Sāriputtassa,  lokanāthena bhāsitaü; Kappaññhāyiü mahātejaü,  parittaü taü bhaõāma he.

 

Atthi loke sīlaguõo, saccaü soceyya’nuddayā; tena saccena kāhāmi, saccakiriyam-uttamaü.

 

 

Āvejjetvā dhammabalaü, saritvā pubbake jine; saccabalam-avassāya, saccakiriyamakāsahaü.  

 

 

Santi pakkhā apatanā, santi pādā avañcanā, mātā pitā ca nikkhantā, jātaveda pañikkama.

 

 

Saha sacce kate mayhaü, mahāpajjalito sikhī; vajjesi soëasa karīsāni, udakaü patvā yathā sikhī. Saccena me samo natthi, esā me saccapāramī.

 

 

——Vaññasuttaü niññhitaü

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()