1418206321572330.jpg

如是我聞:一時,跋嘎瓦住在王舍城竹林餵松鼠處。

在那個時候,具壽馬哈咖沙巴住在畢帕離洞,生病、痛苦、重病。

當時,跋嘎瓦在傍晚時分從禪坐起來,來到具壽馬哈咖沙巴之處。來到之後,坐在所敷設的座位上。坐下後跋嘎瓦對具壽馬哈咖沙巴如此說:「咖沙巴,你能忍受嗎?能堅持嗎?痛苦的感受減退而不會加劇嗎?感覺向病癒好轉而不會加劇嗎?」 

「尊者,我不能忍受,不能堅持,我的痛苦感受加重、加劇,沒有減退,感覺病情加劇,沒有減退。」

  「咖沙巴,有七覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。哪七種呢?

咖沙巴,念覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

咖沙巴,擇法覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

咖沙巴,精進覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

咖沙巴,喜覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

咖沙巴,輕安覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

咖沙巴,定覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

咖沙巴,捨覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

咖沙巴,有此七覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。」

「跋嘎瓦,當然是覺支!善至,當然是覺支!」

跋嘎瓦說了這些。具壽馬哈咖沙巴滿意與歡喜跋嘎瓦之所說。

具壽馬哈咖沙巴因此病癒,具壽馬哈咖沙巴的病由此消失。

10.1 Pañhamagilànasuttaü

 

Ekaü samayaü bhagavā rājagahe viharati veëuvane kalandakanivāpe.

Tena kho pana samayena āyasmā Mahākassapo pippaliguhāyaü viharati, ābādhiko dukkhito bāëhagilāno.

Atha kho bhagavā sāyanhasamayaü pañisallānā vuññhito yen’āyasmāMahākassapo tenupasaïkami; upasaïkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaü Mahākassapaü etadavoca – “Kacci te, Kassapa, khamanīyaü? kacci yāpanīyaü? Kacci dukkhā vedanā pañikkamanti, no abhikkamanti? pañikkamosānaü paññāyati, no abhikkamo?”ti.

“Na me, bhante, khamanīyaü, na yāpanīyaü. Bāëhā me dukkhā vedanāabhikkamanti, no pañikkamanti; abhikkamosānaü paññāyati, no pañikkamo”ti.

“Satt’ime, Kassapa, bojjhaïgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saüvattanti. Katame satta?

Satisambojjhaïgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Dhammavicayasambojjhaïgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Vīriyasambojjhaïgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.  

Pītisambojjhaïgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Passaddhisambojjhaïgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Samādhisambojjhaïgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Upekkhāsambojjhaïgo kho, Kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Ime kho, Kassapa, satta bojjhaïgā mayā sammadakkhātā bhāvitā bahulīkatāabhiññāya sambodhāya nibbānāya saüvattantī”ti.

“Taggha, bhagavā, bojjhaïgā; taggha, sugata, bojjhaïgā”ti.

Idamavoca bhagavā. Attamano āyasmā Mahākassapo bhagavato bhāsitaüabhinandi.

Vuññhahi c’āyasmā Mahākassapo tamhā ābādhā. Tathāpahīno c’āyasmato Mahākassapassa so ābādho ahosī’ti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()