1418206321572330.jpg
一時,跋嘎瓦住在王舍城竹林餵松鼠處。
在那個時候,具壽馬哈摩嘎喇那住在鷲峰山,生病、痛苦、重病。

當時,跋嘎瓦在傍晚時分從禪坐起來,來到具壽馬哈摩嘎喇那之處。來到之後,坐在所敷設的座位上。坐下後跋嘎瓦對具壽馬哈摩嘎喇那如此說:「摩嘎喇那,你能忍受嗎?能堅持嗎?痛苦的感受減退而不會加劇嗎?感覺向病癒好轉而不會加劇嗎?」

「尊者,我不能忍受,不能堅持,我的痛苦感受加重、加劇,沒有減退,感覺病情加劇,沒有減退。」

「摩嘎喇那,有七覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。哪七種呢?

摩嘎喇那,念覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

摩嘎喇那,擇法覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

摩嘎喇那,精進覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

摩嘎喇那,喜覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

摩嘎喇那,輕安覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。 

摩嘎喇那,定覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

摩嘎喇那,捨覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。

摩嘎喇那,有此七覺支已被我所正說,已修習、多作,導向證智、正覺、涅槃。」

「跋嘎瓦,當然是覺支!善至,當然是覺支!」

跋嘎瓦說了這些。具壽馬哈摩嘎喇那滿意與歡喜跋嘎瓦之所說。具壽馬哈摩嘎喇那因此病癒,具壽馬哈摩嘎喇那的病由此消失。

 

10.2 Dutiyagilànasuttaü

 

 

 

Ekaü samayaü bhagavā rājagahe viharati veëuvane kalandakanivāpe.

 

Tena kho pana samayena āyasmā Mahāmoggallāno gijjhakūñe pabbate viharati,ābādhiko dukkhito bāëhagilāno.

 

Atha kho bhagavā sāyanhasamayaü pañisallānā vuññhito yen’āyasmāMahāmoggallāno ten’upasaïkami; upasaïkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaü Mahāmoggallānaü etadavoca –

 

“Kacci te, Moggallāna, khamanīyaü kacci yāpanīyaü? Kacci dukkhā vedanāpañikkamanti, no abhikkamanti? pañikkamosānaü paññāyati, no abhikkamo?”ti.

 

“Na me, bhante, khamanīyaü, na yāpanīyaü. Bāëhā me dukkhā vedanāabhikkamanti, no pañikkamanti; abhikkamosānaü paññāyati, no pañikkamo”ti.

 

“Satt’ime, Moggallāna, bojjhaïgā mayā sammadakkhātā bhāvitā bahulīkatāabhiññāya sambodhāya nibbānāya saüvattanti. Katame satta?

 

Satisambojjhaïgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati. 

 

 

Dhammavicayasambojjhaïgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Vīriyasambojjhaïgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Pītisambojjhaïgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Passaddhisambojjhaïgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Samādhisambojjhaïgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Upekkhāsambojjhaïgo kho, Moggallāna, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saüvattati.

Ime kho, Moggallāna, satta bojjhaïgā mayā sammadakkhātā bhāvitā bahulīkatāabhiññāya sambodhāya nibbānāya saüvattantī”ti.

“Taggha bhagavā, bojjhaïgā; taggha, sugata, bojjhaïgā”ti.

Idamavoca bhagavā. Attamano āyasmā Mahāmoggallāno bhagavato bhāsitaüabhinandi.

Vuññhahi c’āyasmā Mahāmoggallāno tamhā ābādhā. Tathāpahīno c’āyasmato Mahāmoggallānassa so ābādho ahosī’ti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()