1553566467-1649136359.png

諸人中極少,能去到彼岸;而其餘眾人,只徘徊此岸。

 

能正說法者,及依法實踐,此人至彼岸,度難度死界。

 

應捨棄黑法,智者修白法;從家至非家,樂其遠離難。

 

應求其處樂,捨欲無所有;智者應淨化,自心諸煩惱。

Dhammapada Paõóitavaggo

 

Appakā te manussesu, ye janā pāragāmino; Athāyaü itarā pajā, tīramevānudhāvati.

 

Ye ca kho sammadakkhāte, dhamme dhammānuvattino. Te janāpāramessanti, maccudheyyaü suduttaraü.

 

Kaõhaü dhammaü vippahāya, sukkaü bhāvetha paõóito; Okāanokamāgamma, viveke yattha dūramaü.

 

Tatrābhiratimiccheyya, hitvā kāme akiñcano; Pariyodapeyya attānaü, cittaklesehi paõóito.

 

 

Brahmavihàrapharaõaü(Mettà)

 

Sabbe sattā, averā hontu, abyāpajjhā hontu, anīghā hontu, sukhī attānaüpariharantu.

 

(Karuõà)

Sabbe sattā, dukkhā pamuccantu.

 

(Mudità)

Sabbe sattā, mā laddhasampattito vigacchantu.

 

 

(Upekkhà)

 

Sabbe sattā, kammassakā, kammadāyādā, kammayonī, kammabandhū, kammapañisaraõā, yaü kammaü karissanti kalyāõaü vā pāpakaü vā, tassa dāyādā bhavissanti.

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()