那個時候,佛陀、跋格瓦住在Sāvatthī沙瓦提城的jetavane anāthapiṇḍikassa ārāme揭德林給孤獨園。
當時有一位居士對他的老婆這麼說:「“ayyaṃ upanandaṃ cīvarena acchādessāmī”我想要把袈裟供養給烏巴難達‧釋迦子upananda sakyaputto比庫。」在說這句話的時候,正好有一位托缽的比庫聽到了。
托缽的比庫回到寺院之後就對具壽烏巴難達‧釋迦子āyasmā upananda sakyaputto比庫說:「“mahāpuññosi tvaṃ,āvuso upananda,amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca–“ayyaṃ upanandaṃ cīvarena acchādessāmī”賢友烏巴難達upanandaṃ cīvarena acchādessāmī”我想要把袈裟供養給烏巴難達‧釋迦子upananda sakyaput,你真是一位有大福報的人啊!我托缽的時候聽到有一位居士跟他的老婆說準備要供養袈裟給你」
烏巴難達‧釋迦子upananda sakyaputto比庫聽完就說:「“Atthāvuso,maṃ so upaṭṭhāko”喔!他是我的護持者,他是我的施主。」
於是,烏巴難達‧釋迦子upananda sakyaputt比庫聽到了這個消息就跑到那位居士的家裡問他說:「“saccaṃ kira maṃ tvaṃ,āvuso,cīvarena acchādetukāmosī”賢友,你是不是要供養我袈裟啊?」
那位居士就回答說:「“Api meyya,evaṃ hoti–‘ayyaṃ upanandaṃ cīvarena acchādessāmī”是啊……尊者,我只是心裡想而已……我說,我們想要供養袈裟給您。」
烏巴難達‧釋迦子upananda sakyaputto比庫就對他說:「“Sace kho maṃ tvaṃ,āvuso,cīvarena acchādetukāmosi,evarūpena cīvarena acchādehi. Kyāhaṃ tena acchannopi karissāmi yāhaṃ na paribhuñjissāmī”賢友,你供養袈裟給我,就必須供養(這樣的、這樣的……)的袈裟給我。如果你供養給我的袈裟我都不想穿,那你供養袈裟給我有甚麼用呢?」說完就離去了。
當時這位居士聽了之後就在背後批評說:「“mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarena acchādetuṃ. Kathañhi nāma ayyo upanando mayā pubbe appavārito maṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī”唉!怎麼這些沙門釋迦子貪求而不知足,我們這些在家人想要獲得(這樣的、這樣的……)的衣服都很難,更何況這位烏巴難達‧釋迦子比庫……。我都還沒有邀請他,我只是『心想』供養,他就先上門找到我了,居然還對我想要供養的袈裟做(這樣的、這樣的……)的指示?」
他這些批評的話就傳到了一些比庫的耳裡,那些比庫當中的少慾知足者就開始批評、責備烏巴難達‧釋迦子upananda sakyaputto比庫說:「“kathañhi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī”爲甚麼具壽烏巴難達‧釋迦子upananda sakyaputto比庫貪得無厭,主動跑到居士家指定好的袈裟?」然後他們還把這件事情告訴佛陀。
佛陀知道了事情之後,便召集沙瓦提Sāvatthī城的全部僧眾,還把烏巴難達‧釋迦子upananda sakyaputto比庫叫過來問說:「“saccaṃ kira tvaṃ,upananda,pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjasī”烏巴難達upananda,聽說你為了要求好的袈裟而主動跑到未被邀請的居士家裡去,是嗎?」
烏巴難達‧釋迦子upananda sakyaputto比庫回答說:「是的,跋格瓦。」
佛陀聽完就開始喝斥他,喝斥了之後還制定了這麼一條學處:「“Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ [cīvaracetāpanaṃ (syā.)] upakkhaṭaṃ hoti–‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī’ti; tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya–‘sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’ti,kalyāṇakamyataṃ upādāya,nissaggiyaṃ pācittiya”若非親戚的居士或女居士指定為比庫準備袈裟:『以此袈裟交換袈裟後,我將送袈裟給某某比庫披著。』假如那位比庫未受到邀請就前往對袈裟做建議:『具壽,實在很好!請你以此袈裟交換如此或如此之袈裟給我披著。』爲了要求好的袈裟者,尼薩耆亞巴吉帝亞nissaggiyaṃ pācittiya。」
註:衣資(cīvaracetāpana):直接翻譯為「衣的交換物」。即可以用來交換(購買)衣服的物品或錢。