1418206321572330.jpg

若不瞭知苦,及苦之生起,何處一切苦,無餘皆滅盡,也不知道路,導至苦寂止。彼捨心解脫,以及慧解脫;彼不能終止,彼實經生老。

 

若瞭知於苦,及苦之生起,何處一切苦,無餘皆滅盡,也瞭知道路,導至苦寂止。具足心解脫,以及慧解脫;彼能作終止,不再經生老。

Catusaccà gàthà 

Ye dukkhaü nappajānanti, atho dukkhassa sambhavaü, yattha ca sabbaso dukkhaü, asesaü uparujjhati, tañca maggaü na jānanti, dukkhūpasama-gāminaü. Ceto-vimutti-hīnā te, atho paññā-vimuttiyā, abhabbā te anta-kiriyāya, te ve jāti-jarūpagā.

 

Ye ca dukkhaü pajānanti, atho dukkhassa sambhavaü, yattha ca sabbaso dukkhaü, asesaü uparujjhati, tañca maggaü pajānanti, dukkhūpasama-gāminaü. Ceto-vimutti-sampannā, atho paññā-vimuttiyā, bhabbā te anta-kiriyāya, na te jāti-jarūpagāti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()