1418206321572330.jpg

禮敬佛

彼跋嘎瓦亦即是阿拉漢,正自覺者,明行具足,善至,世間解,無上調御丈夫,天人導師,佛陀,跋嘎瓦。

 

盡形壽我皈依佛!

 

我時刻禮敬,過去諸佛陀,未來諸佛陀,以及現在佛陀!

我無他皈依,佛陀為至上依;以此真實語,願我勝吉祥!

我以頭禮敬,最上者足塵;對佛陀諸過惡,願佛陀原諒我!(一拜)

Dhamma vandanà

Svākkhāto bhagavatā dhammo, sandiññhiko, akāliko, ehipassiko, opanayiko, paccattaü veditabbo viññūhī’ti.

Dhammaü jīvita-pariyantaü saraõaü gacchāmi.

Ye ca dhammā atītā ca, ye ca dhammā anāgatā, paccuppannā ca ye dhammā, ahaü vandāmi sabbadā.

N’atthi me saraõaü aññaü,Dhammo me saraõaü varaü. etena sacca-vajjena,hotu me jaya-maïgalaü.

Uttamaïgena vande’haü, dhammaü ca tividhaü varaü; dhamme yo khalito doso,

dhammo khamatu taü mamaü.

 

 

禮敬法

法乃跋嘎瓦所善說,是自見的,無時的,來見的,導向[涅槃]的,智者們可各自證知的。

盡形壽我皈依法!

我時刻禮敬,過去之諸法,

未來之諸法,及現在諸法!

我無他皈依,法為至上依;以此真實語,願我勝吉祥!

我以頭禮敬,三種[1]至上法;對法諸過惡,願法原諒我!(一拜) 

Saïgha vandanà

Supañipanno bhagavato sāvakasaïgho, ujupañipanno bhagavato sāvakasaïgho,ñāyapañipanno bhagavato sāvakasaïgho, sāmīcipañipanno bhagavato sāvakasaïgho; yadidaü: cattāri purisayugāni aññha purisapuggalā, esa bhagavato sāvakasaïgho; āhuneyyo, pāhuneyyo, dakkhiõeyyo, añjalikaraõīyo, anuttaraü puññakkhettaü lokassā’ti.

Saïghaü jīvita-pariyantaü saraõaü gacchāmi.

Ye ca saïghā atītā ca, ye ca saïghā anāgatā, paccuppannā ca ye saïghā, ahaüvandāmi sabbadā.

N’atthi me saraõaü aññaü, Saïgho me saraõaü varaü. etena sacca-vajjena,

hotu me jaya-maïgalaü.

Uttamaïgena vande’haü, saïghaü ca tividhottamaü; saïghe yo khalito doso,

saïgho khamatu taü mamaü.

 

 

禮敬僧

跋嘎瓦的弟子[2]僧團是善行道者,跋嘎瓦的弟子僧團是正直行道者,跋嘎瓦的弟子僧團是如理行道者,跋嘎瓦的弟子僧團是正當行道者。也即是四雙八士,此乃跋嘎瓦的弟子僧團,應受供養,應受供奉,應受布施,應受合掌,是世間無上的福田。

盡形壽我皈依僧!

我時刻禮敬,過去諸僧伽,未來諸僧伽,及現在僧伽!

我無他皈依,僧為至上依;以此真實語,願我勝吉祥!

我以頭禮敬,三種[3]至上僧;對僧諸過惡,願僧原諒我!(一拜)

Puññànumodanà

Ettāvatā ca amhehi, sambhataü puñña-sampadaü, sabbe devā anumodantu, sabba sampatti siddhiyā!

Ettāvatā ca amhehi, sambhataü puñña-sampadaü, sabbe bhūtā anumodantu, sabba sampatti siddhiyā!

Ettāvatā ca amhehi, sambhataü puñña-sampadaü, sabbe sattā anumodantu, sabba sampatti siddhiyā!

Ākāsaññhā ca bhummaññhā, devā nāgā mahiddhikā, puññantaü anumoditvā, ciraü rakkhantu sāsanaü!

Ākāsaññhā ca bhummaññhā, devā nāgā mahiddhikā, puññantaü anumoditvā, ciraürakkhantu desanaü!

 

[1] 三種法是指教理、禪修與證悟,也可以指戒、定、慧。

[2] 弟子:巴利語 sāvaka,直譯作「聲聞」。意謂通過聽聞佛陀音聲言教而修行、證果的弟子。於此特指聖弟子。

[3] 三種僧是指修行佛法但尚未證悟道果的凡夫出家僧和已經證悟入流、一來、不來三種道果的有學聖者以及無學聖者,即:阿拉漢。

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()