1418206321572330.jpg

大悲的守護者,為利一切眾生,圓滿諸巴拉密,證得無上正覺。

以此真實之語,願你勝利吉祥!

菩提樹下勝利者,為釋迦族增喜悅;願你也如此勝利,得勝利勝利吉祥!

 

恭敬佛寶後,至上殊勝藥,利益諸天、人;以佛力祝福,願諸厄消失,願你痛苦息!

 

恭敬法寶後,至上殊勝藥,止息諸熱惱;以法力祝福,願諸厄消失,願你怖畏息!

 

恭敬僧寶後,至上殊勝藥,應供養、供奉;以僧力祝福,願諸厄消失,願你疾病息!

 

世間任何寶,存在多種類,無寶等同佛;故願你平安!

世間任何寶,存在多種類,無寶等同法;故願你平安!

世間任何寶,存在多種類,無寶等同僧;故願你平安!

 

我無他皈依,佛為至上依。以此真實語,願你勝吉祥!

我無他皈依,法為至上依。以此真實語,願你勝吉祥!

我無他皈依,僧為至上依。以此真實語,願你勝吉祥!

 

願諸災免離,願諸疾消失;願你無障礙,得快樂長壽!

願諸災免離,願諸疾消失;願你無障礙,得快樂長壽!

願諸災免離,願諸疾消失;願你無障礙,得快樂長壽!

 

願得諸吉祥,願諸天守護;依諸佛威力,願你常平安!

願得諸吉祥,願諸天守護;依諸法威力,願你常平安!

願得諸吉祥,願諸天守護;依諸僧威力,願你常平安!

 

星宿、亞卡、鬼,災星之阻礙;以護經威力,願破彼諸厄!

星宿、亞卡、鬼,災星之阻礙;以護經威力,願破彼諸厄!

星宿、亞卡、鬼,災星之阻礙;以護經威力,願破彼諸厄!

 

Mahàjayamaïgala gàthà

 

Mahākaruõiko nātho, hitāya sabbapāõinaü, pūretvā pāramī sabbā, patto sambodhimuttamaü, etena saccavajjena, hotu te jayamaïgalaü!

 

Jayanto bodhiyā mūle, sakyānaü nandivaóóhano, evaü tuyhaü jayo hotu, jay’assu jayamaïgalaü!

 

Sakkatvā Buddharatanaü, osadhaü uttamaü varaü, hitaüdevamanussānam, Buddhatejena sotthinā, nassantu’paddavā sabbe, dukkhā vūpasamentu te!

 

Sakkatvā Dhammaratanaü, osadhaü uttamaü varaü, pariëāhūpasamanaü, Dhammatejena sotthinā, nassantu’paddavā sabbe, bhayā vūpasamentu te!

Sakkatvā Saïgharatanaü, osadhaü uttamaü varaü, āhuneyyaü pāhuneyyaü, Saïghatejena sotthinā, nassantu’paddavā sabbe, rogā vūpasamentu te!

 

Yaü kiñci ratanaü loke, vijjati vividhā puthu, ratanaü Buddhasamaün’atthi, tasmā sotthi bhavantu te!

 

Yaü kiñci ratanaü loke, vijjati vividhā puthu, ratanaü Dhammasamaün’atthi, tasmā sotthi bhavantu te!

 

Yaü kiñci ratanaü loke, vijjati vividhā puthu, ratanaü Saïghasamaün’atthi, tasmā sotthi bhavantu te!

 

N’atthi me saraõaü aññaü, Buddho me saraõaü varaü. etena saccavajjena, hotu te jayamaïgalaü!

N’atthi me saraõaü aññaü, Dhammo me saraõaü varaü. etena saccavajjena, hotu te jayamaïgalaü!

 

N’atthi me saraõaü aññaü, Saïgho me saraõaü varaü. etena saccavajjena, hotu te jayamaïgalaü!

 

Sabbītiyo vivajjantu, sabbarogo vinassatu, mā te bhavatvantarāyo,

sukhī dīghāyuko bhava! (x3)

 

Bhavatu sabbamaïgalaü, rakkhantu sabbadevatā, sabbabuddhānubhāvena, sadāsotthi bhavantu te!

 

Bhavatu sabbamaïgalaü, rakkhantu sabbadevatā, sabbadhammānubhāvena, sadāsotthi bhavantu te!

Bhavatu sabbamaïgalaü, rakkhantu sabbadevatā, sabbasaïghānubhāvena, sadāsotthi bhavantu te!

 

Nakkhatta yakkha bhūtānaü, pāpaggaha nivāraõā, parittassānubhāvena, hantu tesaü upaddave! (x3)

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()