1418206321572330.jpg

再者,諸比庫,比庫在前進、返回時保持正知,向前看、向旁看時保持正知,屈、伸[手足]時保持正知,持桑喀帝、缽與衣時保持正知,食、飲、嚼、嚐時保持正知,大、小便利時保持正知,行走、站立、坐著、睡眠、覺醒、說話、沉默時保持正知。

如此,或於內……諸比庫,比庫乃如此於身隨觀身而住。

 

──正知部分結束──

 

 

Kàyànupassanà pañikålamanasikàrapabbaü

 

“Puna caparaü, bhikkhave, bhikkhu imameva kāyaü uddhaü pādatalā adho kesamatthakā tacapariyantaü pūraü nānappakārassa asucino paccavekkhati – ‘atthi imasmiü kāye kesā lomā nakhā dantā taco, maüsaü nhāru aññhi aññhimiñjaüvakkaü, hadayaü yakanaü kilomakaü pihakaü papphāsaü, antaü antaguõaü udariyaükarīsaü, pittaü semhaü pubbo lohitaü sedo medo, assu vasā kheëo siïghāõikā lasikāmuttan’ti.

“Seyyathāpi, bhikkhave, ubhatomukhā putoëi pūrā nānāvihitassa dhaññassa, seyyathidaü sālīnaü vīhīnaü muggānaü māsānaü tilānaü taõóulānaü. Tamenaücakkhumā puriso muñcitvā paccavekkheyya – ‘ime sālī, ime vīhī ime muggā ime māsā ime tilā ime taõóulā’ti. Evameva kho, bhikkhave, bhikkhu imameva kāyaüuddhaü pādatalā adho kesamatthakā tacapariyantaü pūraü nānappakārassa asucino paccavekkhati – ‘atthi imasmiü kāye kesā lomā ... pe ... muttan’ti.

“Iti ajjhattaü vā ... pe ... evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

 

Pañikūlamanasikārapabbaü niññhitaü.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()