1418206321572330.jpg

無我相經——《相應部·蘊相應·執取品·第7經》亦見《律藏·大品·大篇》

如是我聞:一時,跋嘎瓦住在巴拉納西仙人落處的鹿野苑。

於其處,跋嘎瓦對五眾比庫說:「諸比庫。」

那些比庫應答跋嘎瓦:「尊者。」

跋嘎瓦如此說:「諸比庫,色無我!諸比庫,假如此色是我,此色則不應導致病惱,於色可得:『願我的色是這樣,願我的色不要這樣!』

諸比庫,正因為色無我,所以色會導致病惱,於色不可得:『願我的色是這樣,願我的色不要這樣!』

受無我!諸比庫,假如此受是我,此受則不應導致病惱,於受可得:『願我的受是這樣,願我的受不要這樣!』諸比庫,正因為受無我,所以受會導致病惱,於受不可得:『願我的受是這樣,願我的受不要這樣!』

想無我!諸比庫,假如此想是我,此想則不應導致病惱,於想可得:『願我的想是這樣,願我的想不要這樣!』諸比庫,正因為想無我,所以想會導致病惱,於想不可得:『願我的想是這樣,願我的想不要這樣!』。

諸行無我!諸比庫,假如此諸行是我,此諸行則不應導致病惱,於諸行可得:『願我的諸行是這樣,願我的諸行不要這樣!』諸比庫,正因為諸行無我,所以諸行會導致病惱,於諸行不可得:『願我的諸行是這樣,願我的諸行不要這樣!』。

識無我!諸比庫,假如此識是我,此識則不應導致病惱,於識可得:『願我的識是這樣,願我的識不要這樣!』

諸比庫,正因為識無我,所以識會導致病惱,於識不可得:『願我的識是這樣,願我的識不要這樣!』」

 

「諸比庫,你們認為如何,色是常還是無常呢?」

「是無常,尊者!」

「若是無常,它是苦還是樂呢?」

「是苦,尊者!」

「若是無常、苦、變易之法,是否適合認為它:

『這是我的,這是我,這是我的我』呢?」

「確實不能,尊者!」

「受……想……諸行……識是常還是無常呢?」

「是無常,尊者!」

「若是無常,它是苦還是樂呢?」

「是苦,尊者!」

「若是無常、苦、變易之法,是否適合認為它:

『這是我的,這是我,這是我的我』呢?」

「確實不能,尊者!」

「因此,諸比庫,凡所有色,無論是過去、現在、未來、內、外、粗、細、劣、勝,還是遠、近,應當如此以正慧如實觀察一切色:『這不是我的,這不是我,這不是我的我。』

凡所有受,無論是過去、現在、未來、內、外、粗、細、劣、勝,還是遠、近,應當如此以正慧如實觀察一切受:『這不是我的,這不是我,這不是我的我。』

凡所有想,無論是過去、現在、未來、內、外、粗、細、劣、勝,還是遠、近,應當如此以正慧如實觀察一切想:『這不是我的,這不是我,這不是我的我。』

凡所有諸行,無論是過去、現在、未來、內、外、粗、細、劣、勝,還是遠、近,應當如此以正慧如實觀察一切諸行:『這不是我的,這不是我,這不是我的我。』

凡所有識,無論是過去、現在、未來、內、外、粗、細、劣、勝,還是遠、近,應當如此以正慧如實觀察一切識:『這不是我的,這不是我,這不是我的我。』

諸比庫,多聞聖弟子如此觀察,則厭離於色,厭離於受,厭離於想,厭離於諸行,厭離於識。厭離而離染,以離貪而解脫;於解脫而有『已解脫』之智,他瞭知:『生已盡,梵行已立,應作已作,再無後有。』」

 

跋嘎瓦如此說。五眾比庫滿意與歡喜跋嘎瓦之所說。

當此解說正被宣說之時,五眾比庫心無執取而從諸漏解脫。

Anattalakkhaõa suttaü( Saüyuttanikāyo 3.6.7) 

Evaü me sutaü: ekaü samayaü bhagavā bārāõasiyaü viharati isipatane migadāye.

Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi – “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuü. Bhagavā etadavoca –

“Rūpaü, bhikkhave, anattā. Rūpañca hidaü, bhikkhave, attā abhavissa, nayidaürūpaü ābādhāya saüvatteyya, labbhetha ca rūpe – ‘evaü me rūpaü hotu, evaü me rūpaü mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaü anattā, tasmā rūpaü ābādhāya saüvattati, na ca labbhati rūpe – ‘evaü me rūpaü hotu, evaü me rūpaü mā ahosī’”ti.

“Vedanā anattā. Vedanā ca hidaü, bhikkhave, attā abhavissa, nayidaü vedanāābādhāya saüvatteyya, labbhetha ca vedanāya – ‘evaü me vedanā hotu, evaü me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanāābādhāya saüvattati, na ca labbhati vedanāya – ‘evaü me vedanā hotu, evaü me vedanā mā ahosī’”ti.

 

“Saññā anattā. Saññā ca hidaü, bhikkhave, att abhavissa, nayidaü saññā ābādhāya saüvatteyya, labbhetha ca saññāya – ‘evaü me saññā hotu, evaü me saññā māahosī’ti. Yasmā ca kho, bhikkhave, saññā anattā, tasmā saññā ābādhāya saüvattati, na ca labbhati saññāya – ‘evaü me saññā hotu, evaü me saññā mā ahosī’”ti.

Saïkhārā anattā. Saïkhārā ca hidaü, bhikkhave, attā abhavissaüsu, nayidaüsaïkhārā ābādhāya saüvatteyyuü, labbhetha ca saïkhāresu – ‘evaü me saïkhārāhontu, evaü me saïkhārā mā ahesun’ti. Yasmā ca kho, bhikkhave, saïkhārā anattā, tasmā saïkhārā ābādhāya saüvattanti, na ca labbhati saïkhāresu – ‘evaü me saïkhārā hontu, evaü me saïkhārā mā ahesun’”ti.

“Viññāõaü anattā. Viññāõañca hidaü, bhikkhave, attā abhavissa, nayidaü viññāõaüābādhāya saüvatteyya, labbhetha ca viññāõe – ‘evaü me viññāõaü hotu, evaü me viññāõaü mā ahosī’ti. Yasmā ca kho, bhikkhave, viññāõaü anattā, tasmā viññāõaüābādhāya saüvattati, na ca labbhati viññāõe – ‘evaü me viññāõaü hotu, evaü me viññāõaü mā ahosī’”ti.

“Taü kiü maññatha, bhikkhave, rūpaü niccaü vā aniccaü vā”ti?  “Aniccaü, bhante.” 

“Yaü panāniccaü dukkhaü vā taü sukhaü v ”ti?  “Dukkhaü, bhante.”

“Yaü panāniccaü dukkhaü vipariõāmadhammaü, kallaü nu taü samanupassituü – ‘etaü mama, esohamasmi, eso me attā’”ti?

“No hetaü, bhante.”

“Vedanā ... saññā ... saïkhārā ... viññāõaü niccaü vā aniccaü vā”ti?

“Aniccaü, bhante.”

“Yaü panāniccaü dukkhaü vā taü sukhaü vā”ti? “Dukkhaü bhante.”

“Yaü panāniccaü dukkhaü vipariõāmadhammaü, kallaü nu taü samanupassituü – ‘etaü mama, esohamasmi, eso me attā’”ti?

“No hetaü, bhante.”

“Tasmātiha, bhikkhave, yaü kiñci rūpaü atītānāgatapaccuppannaü ajjhattaü vābahiddhā vā oëārikaü vā sukhumaü vā hīnaü vā paõītaü vā yaü dūre santike vā, sabbaü rūpaü – ‘netaü mama, nesohamasmi, na meso attā’ti. evametaü yathābhūtaüsammappaññāya daññhabbaü.

“Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oëārikaü vāsukhumaü vā hīnaü vā paõītaü vā yā dūre santike vā, sabbā vedanā – ‘netaü mama, nesohamasmi, na meso attā’ti. evametaü yathābhūtaü sammappaññāya daññhabbaü.  

“Yā kāci saññā atītānāgatapaccuppannā ajjhatt vā bahiddhā vā oëārikaü vāsukhumaü vā hīnaü vā paõītaü vā yā dūre santike vā, sabbā saññā – ‘netaü mama, nesohamasmi, na meso attā’ti. evametaü yathābhūtaü sammappaññāya daññhabbaü.

“Ye keci saïkhārā atītānāgatapaccuppannā ajjhattaü vā bahiddhā vā oëārikaü vāsukhumaü vā hīnaü vā paõītaü vā ye dūre santike vā, sabbe saïkhārā – ‘netaümama, nesohamasmi, na meso attā’ti.

evametaü yathābhūtaü sammappaññāya daññhabbaü.

“Yaü kiñci viññāõaü atītānāgatapaccuppannaü ajjhattaü vā bahiddhā vā oëārikaü vāsukhumaü vā hīnaü vā paõītaü vā yaü dūre santike vā, sabbaü viññāõaü – ‘netaümama, nesohamasmi, na meso attā’ti. evametaü yathābhūtaü sammappaññāya daññhabbaü.

“Evaü passaü, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saïkhāresupi nibbindati, viññāõasmimpi nibbindati. Nibbindaü virajjati; virāgā vimuccati. Vimuttasmiü vimuttamiti ñāõaü hoti. ‘Khīõā jāti, vusitaü brahmacariyaü, kataü karaõīyaü, nāparaü itthattāyā’ti pajānātī”ti.

Idamavoca bhagavā. attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaüabhinanduü.

Imasmiñca pana veyyākaraõasmiü bhaññamāne pañcavaggiyānaü bhikkhūnaüanupādāya āsavehi cittāni vimucciüsūti. 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()