1418206321572330.jpg

佛隨念、慈愛,不淨、死隨念,對此四保護,應作及觀照。

 

清淨法相續,因無上菩提,努力令覺悟,知其為佛陀。

 

尋求快樂的諸有情,分為人、非人、畜生;願一切皆快樂,自有其樂與安穩!

 

頭髮、體毛等的屍體,乃由這些構成;身體的一切也嫌惡,容色等厭惡。 

命根的斷絕稱為死亡;在此的一切眾生,其生命皆不恒常。

 

Caturàrakkhà

 

Buddhānussati mettā ca, asubhaü maraõassati, Iccimā caturārakkhā, kātabbā ca vipassanā.

 

 

 

Visuddha-dhamma-santāno, anuttarāya bodhiyā, Yogato ca pabodhā ca, Buddho Buddho’ti ñāyate.

 

 

 

Narānara-tiracchāna- bhedā sattā sukhesino, Sabbe pi sukhino hontu, sukhitattāca khemino.

 

 

 

Kesa-lomādi-chavānaü, ayam’eva samussayo Kāyo sabbo pi jeguccho, vaõõādito pañikkulo.

 

 

 

Jīvit’indriy’upaccheda- saïkhāta-maraõaü siyā, Sabbesaü pīdha pāõīnaü, tañhi dhuvaü na jīvitaü.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()