1418206321572330.jpg

穀物、錢財、銀、金,和擁有的任何財產,女奴、工人、奴僕,以及依靠之生活者;離開時一切都不能帶走,離開時一切皆須捨棄。

若以身、語,或意所造作之[業],唯有這才是自己的,這個才能帶著走;這個才會跟隨著,猶如影子隨人走。

一切有情皆將死,生命盡頭是死亡;所作之業將跟隨,經受福或惡之果;造惡業者下地獄,造福業者生善趣。 

因此應造諸善業,積累來世[諸福德];諸福德業在來世,眾生依之而安住。

Piyehi vippayogo dukkho 

Dhaññaü dhanaü rajataü jātarūpaü, pariggahañcāpi yadatthi kiñcī; dāsākammakarā pessā, yecassa anujīvino; sabbaü nādāya gantabbaü, sabbaünikkhippagāminaü. 

Yañca karoti kāyena, vācāya uda cetasā; tañhi tassa sakaü hoti, tañca ādāya gacchati; tañcassa anugaü hoti, chāyāva anapāyinī. 

Sabbe sattā marissanti, maraõantaü hi jīvitaü; yathā kammaü gamissanti, puñña pāpa phalūpagā. nirayaü pāpakammantā, puññākammā ca suggatiü. 

Tasmā kareyya kalyāõaü, nicayaü samparāyikaü; puññāni paralokasmiü, patiññhā honti pāõinan’ti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()