佛隨念、慈愛,不淨與死隨念;如是這些保護[業處],持戒的比庫應修習。
隨念牟尼的功德,無邊深廣的功德;具慧的比庫應修習佛隨念等。
他獨自破除一切煩惱並習氣,成為善清淨相續者,值得時常敬奉者。
牟尼獨自透過一切行相完全地覺悟了一切時之法,成為獨一的一切知者。
成功地具足了觀[智]等明和戒等諸行,導師[如]天空[般廣闊]。
他正確地到達淨處(涅槃),及不說空洞的語言;對三種世間瞭知無餘。
通過多種功德聚,成為一切有情最上者;能以許多種方法,調御應調御之人。
獨自於一切世間,是一切有情的教授者,是祥瑞、自在等功德的至上寶藏。
對一切法之慧,對一切有情之悲;是自利與利他者,超勝功德的最勝者。
以悲憫積累巴拉密,通過智慧提升自己,提升於一切法之上,並以悲憫提拔他人。
即使其可見的色身也不可思議,對於不共之智的法身,又怎能說得清呢?
[1] 有的版本作 sabbamatthānusāsako(是一切義利的教授者)。
Buddhànussati bhàvanà
Buddhānussati mettā ca, asubhaü maraõassati; Iti imā caturārakkhā, bhikkhu bhāveyya sīlavā.
Anantavitthāraguõaü, guõatonussaraü muniü; Bhāveyya buddhimā bhikkhū, buddhānussatimādito.
Savāsane kilese so, eko sabbe nighātiya; Ahū susuddha santāno, pūjānaü ca sadāraho.
Sabbakālagate dhamme, sabbe sammāsayaü muni; Sabbākārena bujjhitvā, eko sabbaññutaü gato.
Vipassanādi vijjāhi, sīlādi caraõehi ca;
Susamiddhehi sampanno, gaganābhehi nāyako.
Sammāgato subhaü ñhānaü, amoghavacano ca so; Tividhassāpi lokassa, ñātā niravasesato.
Anekehi guõoghehi, sabbasattuttamo ahū; Anekehi upāyehi, naradamme damesi ca.
Eko sabbassa lokassa, sabba sattānusāsako;[1] Bhāgya issariyādīnaü, guõānaü paramo nidhī.
Paññāssa sabbadhammesu, karuõā sabbajantusu; Attatthānaü paratthānaü, sādhikā guõajeññhikā.
Dayāya pāramī citvā, paññāyattānam-uddharī; Uddharī sabbadhamme ca, dayāyaññe ca uddharī.
Dissamāno’pi tāvassa, rūpakāyo acintiyo; Asādhāraõa ñānaóóhe, dhammakāye kathā vakā’ti. Mettà bhàvanà
Attūpamāya sabbesaü, sattānaü sukhakāmataü; Passitvā kamato mettaü, sabbasattesu bhāvaye.
Sukhī bhaveyyaü niddukkho, ahaü niccaü, ahaü viya; Hitā ca me sukhī hontu, majjhattā’tha ca verino.
Imamhi gāmakkhettamhi, sattā hontu sukhī sadā; Tato parañca rajjesu, cakkavāëesu jantuno.
Samantā cakkavāëesu, sattānantesu pāõino; Sukhino puggalā bhūtā, attabhāvagatā siyuü.
Tathā itthī pumā ceva, ariyā anariyā’pi ca; Devā narā apāyaññhā, tathā dasadisāsu cā’ti
留言列表