佛隨念、慈愛,不淨與死隨念;如是這些保護[業處],持戒的比庫應修習。

隨念牟尼的功德,無邊深廣的功德;具慧的比庫應修習佛隨念等。

 

他獨自破除一切煩惱並習氣,成為善清淨相續者,值得時常敬奉者。

 

牟尼獨自透過一切行相完全地覺悟了一切時之法,成為獨一的一切知者。

 

成功地具足了觀[]等明和戒等諸行,導師[]天空[般廣闊]

他正確地到達淨處(涅槃),及不說空洞的語言;對三種世間瞭知無餘。

 

通過多種功德聚,成為一切有情最上者;能以許多種方法,調御應調御之人。

 

獨自於一切世間,是一切有情的教授者,是祥瑞、自在等功德的至上寶藏。

 

對一切法之慧,對一切有情之悲;是自利與利他者,超勝功德的最勝者。

 

以悲憫積累巴拉密,通過智慧提升自己,提升於一切法之上,並以悲憫提拔他人。

 

即使其可見的色身也不可思議,對於不共之智的法身,又怎能說得清呢?



[1] 有的版本作 sabbamatthānusāsako(是一切義利的教授者)

Buddhànussati bhàvanà

Buddhānussati mettā ca, asubhaü maraõassati; Iti imā caturārakkhā, bhikkhu bhāveyya sīlavā.

 

Anantavitthāraguõaü, guõatonussaraü muniü; Bhāveyya buddhimā bhikkhū, buddhānussatimādito.

 

Savāsane kilese so, eko sabbe nighātiya; Ahū susuddha santāno, pūjānaü ca sadāraho.

 

Sabbakālagate dhamme, sabbe sammāsayaü muni; Sabbākārena bujjhitvā, eko sabbaññutaü gato.

 

Vipassanādi vijjāhi, sīlādi caraõehi ca;

Susamiddhehi sampanno, gaganābhehi nāyako.

Sammāgato subhaü ñhānaü, amoghavacano ca so; Tividhassāpi lokassa, ñātā niravasesato.

 

Anekehi guõoghehi, sabbasattuttamo ahū; Anekehi upāyehi, naradamme damesi ca.

 

Eko sabbassa lokassa, sabba sattānusāsako;[1] Bhāgya issariyādīnaü, guõānaü paramo nidhī.

 

Paññāssa sabbadhammesu, karuõā sabbajantusu; Attatthānaü paratthānaü, sādhikā guõajeññhikā.

 

Dayāya pāramī citvā, paññāyattānam-uddharī; Uddharī sabbadhamme ca, dayāyaññe ca uddharī.

 

Dissamānopi tāvassa, rūpakāyo acintiyo; Asādhāraõa ñānaóóhe, dhammakāye kathā vakāti.  Mettà bhàvanà

 

Attūpamāya sabbesaü, sattānaü sukhakāmataü; Passitvā kamato mettaü, sabbasattesu bhāvaye.

 

Sukhī bhaveyyaü niddukkho, ahaü niccaü, ahaü viya; Hitā ca me sukhī hontu, majjhattātha ca verino.

 

Imamhi gāmakkhettamhi, sattā hontu sukhī sadā; Tato parañca rajjesu, cakkavāëesu jantuno.

 

Samantā cakkavāëesu, sattānantesu pāõino; Sukhino puggalā bhūtā, attabhāvagatā siyuü.

 

Tathā itthī pumā ceva, ariyā anariyāpi ca; Devā narā apāyaññhā, tathā dasadisāsu cāti

 

arrow
arrow
    全站熱搜
    創作者介紹
    創作者 南傳上座部佛教 的頭像
    南傳上座部佛教

    南傳上座部佛教

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()