苦智是佛陀之智,

苦集智是佛陀之智,

苦滅智是佛陀之智,

導至苦滅之道智是佛陀之智;

義無礙解智是佛陀之智,

法無礙解智是佛陀之智,

辭無礙解智是佛陀之智,

辯無礙解智是佛陀之智;

根上下智是佛陀之智,

有情意樂隨眠智是佛陀之智,

雙神變智是佛陀之智,

大悲定智是佛陀之智,

一切知智是佛陀之智,

 無障礙智是佛陀之智。

 

這些是十四種佛陀之智。其中八種智為弟子所共通,六種智為弟子所不共。我頭面禮敬具足此十四種佛陀之智的正自覺者、跋嘎瓦!

 

 Buddhaguõà paritta

 

 

Itipi so Bhagavā, arahaü, sammāsambuddho, vijjācaraõa-sampanno, sugato, lokavidū, anuttaro purisadamma sārathi, satthā devamanussānaü, buddho, bhagavāti.

 So Bhagavā itipi arahaü, arahaü vata so bhagavā. Taü bhagavantaü arahaü saraõaü gacchāmi, taü bhagavantaü arahaü sirasā namāmi. Tena araha guõatejasā sotthi me hotu sabbadā.

So Bhagavā itipi sammāsambuddho, sammāsam- buddho vata so bhagavā. Taü bhagavantaü sammāsambuddhaü saraõaü gacchāmi, taü bhagavantaü sammāsambuddhaü sirasā namāmi. Tena sammāsambuddha guõatejasā sotthi me hotu sabbadā.

So Bhagavā itipi vijjācaraõa-sampanno, vijjācaraõa-sampanno vata so bhagavā. Taü bhagavantaü vijjācaraõa-sampannaü saraõaü gacchāmi, taü bhagavantaü vijjācaraõa-sampannaü sirasā namāmi. Tena vijjācaraõa-sampanna guõatejasā sotthi me hotu sabbadā.

So Bhagavā itipi sugato, sugato vata so bhagavā. Taü bhagavantaü sugataü saraõaü gacchāmi, taü bhagavantaü sugataü sirasā namāmi. Tena sugata guõatejasā sotthi me hotu sabbadā.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()