那個時候,佛陀住在Sāvatthi沙瓦提城jetavane anāthapiṇḍikassa ārāme揭德林給孤獨園。

有一位具壽seyyasaka謝亞沙卡比庫不喜歡梵行,所以他鬱鬱寡歡,漸漸變得面容憔悴。具壽udāyī烏達夷尊者看見具壽謝亞沙卡seyyasaka比庫面黃肌瘦、面容憔悴,就去關心他。這裡的烏達夷udāyī比庫在後面的很多條學處,我們會常常提到他,他是一位很喜歡睡覺、很懶惰、很貪婪的比庫。這位具壽udāyī烏達夷比庫看見具壽謝亞沙卡seyyasaka比庫面黃肌瘦、面容憔悴,就去關心他。

烏達夷udāyī比庫問說:“kissa tvaāvuso seyyasaka,kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto? Kacci no tvaāvuso seyyasaka,anabhirato brahmacariya carasī.”賢友謝亞沙卡seyyasaka,甚麼你看起來面容憔悴、面黃肌瘦呢?你是不是不喜歡梵行呢?”

謝亞沙卡seyyasaka比庫回答說:“Evamāvuso.是啊!賢友。我不喜歡梵行……”

烏達夷udāyī比庫說:“Tena hi tvaāvuso seyyasaka,yāvadattha bhuñja yāvadattha supa yāvadattha nhāya. Yāvadattha bhuñjitvā yāvadattha supitvā yāvadattha nhāyitvā yadā te anabhirati uppajjat​​i rāgo citta anuddhaseti tadā hatthena upakkamitvā asuci mocehī.”如果是這樣的話,很簡單。如果你想要睡覺你就睡覺;如果你想要吃你就吃;如果你想要洗澡你就洗澡。如果這些讓你還是不快樂,你還是生起淫慾心的話,你就用手去自慰。

謝亞沙卡seyyasaka比庫問說:“Ki nu kho,āvuso,kappati evarūpa kātu.那這樣……適合嗎?”

烏達夷udāyī比庫說:“Āma,āvuso. Ahampi eva karomī.唉!甚麼適不適合,我經常都是這​​樣做!”

於是謝亞沙卡seyyasaka比庫就隨意的放縱行,盡情的吃;盡情的睡;盡情的洗澡;……這樣做的話還是感到不快樂,感到慾望還是很重的話,他就用手故意去自慰。這樣做了之後,不久他就變得面容充滿光澤,變得容光煥發、充滿喜悅了。

 

其他的比庫們見到了具壽謝亞沙卡seyyasaka比庫都起了疑問:“怎麼變了個樣子?”他們就一起關心他,問說:“pubbe kho tvaāvuso seyyasaka, kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So dāni tva etarahi vaṇṇavā pīindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo. Ki nu kho tvaāvuso seyyasaka,bhesajja karosī. ”賢友謝亞沙卡seyyasaka,以前你面黃肌瘦、面容憔悴,但現在看到你容光煥發、充滿喜悅,你是吃了甚麼藥啊? 

他回答說:“Na kho ahaāvuso,bhesajja karomi . Apicāha yāvadattha bhuñjāmi yāvadattha supāmi yāvadattha nhāyāmi. Yāvadattha bhuñjitvā yāvadattha supitvā yāvadattha nhāyitvā yadā me anabhirati uppajjat​​i rāgo citta anuddhaseti tadā hatthena upakkamitvā asuci mocemī. ”我並沒有吃甚麼藥。我只是想睡覺就睡覺;想吃東西就吃東西;想洗澡就洗澡。如果這樣還覺得不舒服、不快樂,當我生起淫慾心的時侯,我就故意自慰。 

那些比庫聽完了之後,就把謝亞沙卡seyyasaka比庫喝斥了一頓。其他一些少慾的比庫聽到了這件事,也責備、批評謝亞沙卡seyyasaka比庫:“身為沙門怎麼可以用手自慰射精呢?”他們就用各種各樣的方式去責備,然後就去報告跋格瓦。

跋格瓦就把謝亞沙卡seyyasaka比庫叫過來問說:“sacca kira tva, seyyasaka,hatthena upakkamitvā asuci mocesī. ”謝亞沙卡seyyasaka,聽說你故意自慰是不是?

謝亞沙卡seyyasaka比庫就回答說:“Sacca,bhagavā. ”是的,跋格瓦。

佛陀就開始喝斥:“ananucchavika,moghapurisa,ananulomika appatirūpa assāmaaka akappiya akaraīya. Kathañhi nāma tva,moghapurisa,hatthena upakkamitvā asuci mocessasi! Nanu mayā,moghapurisa,anekapariyāyena virāgāya dhammo desito no sarāgāya, visaññogāya dhammo desito no saññogāya,anupādānāya dhammo desito no saupādānāya! Tattha nāma tva,moghapurisa,mayā virāgāya dhamme desite sarāgāya cetessasi,visaññogāya dhamme desite saññogāya cetessasi,anupādānāya dhamme desite saupādānāya cetessasi! Nanu mayā,moghapurisa,anekapariyāyena rāgavirāgāya dhammo desito,madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya tahakkhayā ya virāgāya nirodhāya nibbānāya dhammo desito? Nanu mayā,moghapurisa,anekapariyāyena kāmāna pahāna akkhāta,kāmasaññāna pariññā akkhātā,kāmapipāsāna paivinayo akkhāto, kāmavitakkāna samugghāto akkhāto,kāmapariāhāna vūpasamo akkhāto? Neta,moghapurisa,appasannāna vā pasādāya,pasannāna vā bhiyyobhāvāya. Atha khveta, moghapurisa,appasannānañceva appasādāya,pasannānañca ekaccāna aññathattāyā. ”愚癡人!這非相應法、非隨順行、非威儀行、非沙門行、非清淨行、是不應該做的。

愚人!你為甚麼在這善說的法、律中出家,卻不能夠終身去實行圓滿無缺、清淨無垢的梵行呢?如來不是以種種的方法喝斥各種各樣的慾望嗎?如來不是以種種的方法喝斥各種各樣的束縛嗎?因這種原因,將會在未來投生到惡趣、苦趣。

愚人!你行不正法,你行非正法,行粗俗之法,下賤之法,你行秘密法,自以為唯有一個人所知所做的事情。

愚人!你是眾多不善的最初違反者、先行者。

愚人!這不能令沒有信心的人生起信心,可以讓已經有信心的人得增長;這只能夠讓那些沒有信心的人不能產生信心,讓那些已經有信心的人喪失信心,都轉向於各種外道。 

佛陀把謝亞沙卡seyyasaka比庫喝斥了一頓,喝斥了一頓後就制定了這樣的一條學處:“Sañcetanikā sukkavissaṭṭhi[visaṭṭhi (sī. syā.)]saghādiseso. ”故意射精者,桑喀地謝沙saghādisesassa。

 

佛陀制定了這一條學處以後,後來有一些比庫經常吃了好吃的東西,又很喜歡睡覺,然後在睡覺的時候忘記正念,沒有正知而睡覺。由於他們忘記正念,沒有正知而睡覺,結果在夢中就夢遺了。 

後來他們心生後悔就聚在一起討論說:“bhagavatā sikkhāpada paññatta 'sañcetanikā sukkavissaṭṭhi saghādiseso'ti. Amhākañca supinantena asuci muccati. Atthi cettha cetanā labbhati. Kacci nu kho maya saghādisesa āpatti āpannā.”跋格瓦已經制定了遠離故意自慰的學處。我在夢中我也射精,那麼我是不是也犯了桑喀地謝沙saghādisesassa呢? 

他們就把這件事情去報告跋格瓦,跋格瓦就回答說:“Atthesā, bhikkhave,cetanā; sā ca kho abbohārikāti. Evañca pana, bhikkhave,ima sikkhāpada uddiseyyāth​​a.諸比庫,在夢中是不違反的,因為沒有犯意。我再說明確一點……”於是跋格瓦在對這一條學處補充說:“Sañcetanikā(蓄意) sukkavissaṭṭhi(離開原處) aññatra(除了) supinantā saghādiseso”故意射精,除了夢中外,桑喀地謝沙saghādisesassa。

 

在佛陀住世的時候,有一位比庫著迷的去偷窺或凝視著女性的生殖器,而不自覺的射精。後來有一天,他的內心裡生起了後悔心去問了佛陀,佛陀對他與僧團說:“anāpatti(不違反),bhikkhu(比庫) ,saghādisesassa(桑喀地謝沙). Na ca,bhikkhave(諸比庫), sārattena(著迷) mātugāmassa(女性) agajāta(生殖器) upanijjhāyitabba. Yo upanijjhāyeyya,āpatti(罪) dukkaassā(惡做)比庫,你沒有違反桑喀地謝沙saghādisesassa。”但是,諸比庫,不應該用污染的心去凝視女人的生殖器;如果比庫以污染的心去凝視女性的生殖器者,犯惡做dukkaassā

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()