1418206321572330.jpg

如是我聞:一時,跋嘎瓦住在沙瓦提城揭德林給孤獨園。

當時,在深夜,有位容色殊勝的天人照亮了整座揭德林,來到跋嘎瓦之處。來到之後,禮敬跋嘎瓦,然後站在一邊。站在一邊的那位天人以偈頌對跋嘎瓦說:「眾多天與人,思惟諸吉祥,希望得福祉,請說最吉祥!」

 

(跋嘎瓦說:)

「不親近愚人,應親近智者,敬奉可敬者,此為最吉祥。

 

居住適宜處,往昔曾修福,自立正志願,此為最吉祥。

 

多聞.技術精,善學於律儀,所說皆善語,此為最吉祥。

 

奉侍父母親,愛護妻與子,工作不混亂,此為最吉祥。

 

布施與法行,接濟諸親族,行為無過失,此為最吉祥。

 

遠離、離惡事,自制不飲酒,於法不放逸,此為最吉祥。

 

恭敬與謙虛,知足與感恩,適時聽聞法,此為最吉祥。

忍耐與柔順,得見諸沙門,適時討論法,此為最吉祥。

熱忱與梵行,徹見諸聖諦,證悟於涅槃,此為最吉祥。

接觸世間法,心毫不動搖,無、無染、安,此為最吉祥。

依此實行後,各處無能勝,一切處平安,是其最吉祥!」

 

 

 

以此真實語,願你勝吉祥!

 

以此真實語,願你勝吉祥!

 

以此真實語,願你勝吉祥!

 

 

Bāhusaccañca sippañca, vinayo ca susikkhito, subhāsitā ca yā vācā, etaü maïgalamuttamaü.

 

Mātāpitu upaññhānaü, puttadārassa saïgaho, anākulā ca kammantā, etaümaïgalamuttamaü.

 

Dānañca dhammacariyā ca, ñātakānañca saïgaho, anavajjāni kammāni, etaü maïgalamuttamaü.

 

Ārati virati pāpā, majjapānā ca saññamo, appamādo ca dhammesu, etaümaïgalamuttamaü.

 

Gāravo ca nivāto ca, santuññhi ca kataññutā, kālena dhammassavaõaü, etaü maïgalamuttamaü.

Khantī ca sovacassatā, samaõānañca dassanaü, kālena dhammasākacchā, etaü maïgalamuttamaü.

 

Tapo ca brahmacariyañca, ariyasaccānadassanaü, nibbānasacchikiriyā ca, etaü maïgalamuttamaü.

 

Phuññhassa lokadhammehi, cittaü yassa na kampati, asokaüvirajaü khemaü, etaü maïgalamuttamaü.

 

Etādisāni katvāna, sabbatthamaparājitā, sabbattha sotthiügacchanti taü, tesaü maïgalamuttaman’ti.

 

Etena sacca-vajjena, hotu te jaya-maïgalaü. etena sacca-vajjena, hotu te jaya-maïgalaü.

etena sacca-vajjena, hotu te jaya-maïgalaü.

Ratanasuttaü

Yānīdha bhūtāni samāgatāni, bhummāni vā yāni’va antalikkhe, sabbe’va bhūtā sumanā bhavantu, athopi sakkacca suõantu bhāsitaü.

 

Tasmā hi bhūtā nisāmetha sabbe, mettaü karotha mānusiyā pajāya, divāca ratto ca haranti ye baliü, tasmā hi ne rakkhatha appamattā.

 

Yaü kiñci vittaü idha vā huraü vā, saggesu vā yaü ratanaü paõītaü, na no samaü atthi tathāgatena. idam’pi buddhe ratanaü paõītaü, etena saccena suvatthi hotu.

 

Khayaü virāgaü amataü paõītaü, yadajjhagā Sakyamunī samāhito, na tena dhammena sam’atthi kiñci. idam’pi dhamme ratanaü paõītaü, etena saccena suvatthi hotu.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()