(跋格瓦說:)凡會集此諸鬼神,無論地居或空居,願一切鬼神歡喜,請恭敬聽聞所說。

 

故一切鬼神傾聽:散播慈愛給人類,日夜持來獻供者,故應保護莫放逸。

 

所有此.他世財富,或於天界殊勝寶,無有等同如來者。此乃佛之殊勝寶,以此實語願安樂!

 

離貪不死殊勝,得定釋迦牟尼證,無有等同彼法者。此乃法之殊勝寶,以此實語願安樂!

 

最勝佛所讚清淨,謂為無間三摩地,不見等同該定者。此乃法之殊勝寶,以此實語願安樂!

 

為諸善士稱讚者,他們乃四雙八士,善至弟子應供養,佈施於此得大果。此乃僧之殊勝寶,以此實語願安樂!

 

以堅固意善用者,果德瑪教中離欲,彼達利得入不死,無償獲得享寂滅。此乃僧之殊勝寶,以此實語願安樂!

 

猶如帝柱依地立,四面來風不動搖;我說譬如善男子,決定見諸聖諦者。此乃僧之殊勝寶,以此實語願安樂!

凡明瞭諸聖諦者,由深慧者所善說,即使他們極放逸,亦不再受第八有。此乃僧之殊勝寶,以此實語願安樂! 

彼成就見之同時,實已斷除三種法:有身邪見與懷疑、戒禁取乃至其餘;他已解脫四惡趣,不可能造六逆罪。此乃僧之殊勝寶,以此實語願安樂! 

即使他造作惡業,由身或語或心念,不可能將它覆藏,謂見道者不可能。此乃僧之殊勝寶,以此實語願安樂!

猶如熱季第一月,花開林中樹叢上;譬如所示最上法,導向涅槃至上利。此乃佛之殊勝寶,以此實語願安樂!

最勝者知持勝,無上者教示勝法。此乃佛之殊勝寶,以此實語願安樂!

已盡舊者新不生,於未來有心離染,彼盡種子不增欲,諸賢寂滅如此燈。此乃僧之殊勝寶,以此實語願安樂!

(沙咖天帝[1]說:)凡會集此諸鬼神,無論地居或空居,天人敬奉如來佛,我等禮敬願安樂!

凡會集此諸鬼神,無論地居或空居,天人敬奉如來法,我等禮敬願安樂!

凡會集此諸鬼神,無論地居或空居,天人敬奉如來僧,我等禮敬願安樂!

以此真實語,願你諸苦息!以此真實語,願你怖畏息!以此真實語,願你諸疾息

 



[1] 沙咖天帝:巴利語 Sakka devānaminda,直接翻譯作沙咖諸天之主。沙咖意為「能」,或以恭敬(sakkacca)布施故,名為「沙咖」。為三十三天之主,居於須彌山頂之喜見城,亦是佛教的護法主神。

北傳佛教將之訛略為帝釋、天帝釋、釋提桓因。

Yaü buddhaseññho parivaõõayī suciü, samādhimānantarikaññamāhu, samādhinā tena samo na vijjati. idampi dhamme ratanaü paõītaü, etena saccena suvatthi hotu. 

Ye puggalā aññha sataü pasatthā, cattāri etāni yugāni honti, te dakkhiõeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni. idampi saïghe ratanaü paõītaü, etena saccena suvatthi hotu. 

Ye suppayuttā manasā daëhena, nikkāmino gotamasāsanamhi, te pattipattā amataü vigayha, laddhā mudhā nibbutiü bhuñjamānā. idampi saïghe ratanaü paõītaü, etena saccena suvatthi hotu. 

Yathindakhīlo pañhaviü sito siyā, catubbhi vātebhi asampakampiyo, tathūpamaü sappurisaü vadāmi, yo ariyasaccāni avecca passati. idampi saïghe ratanaü paõītaü, etena saccena suvatthi hotu. 

Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni, kiñcāpi te honti bhusappamattā, na te bhavaü aññhamaü ādiyanti. idampi saïghe ratanaü paõītaü, etena saccena suvatthi hotu.

Sahāvassa dassanasampadāya, tayassu dhammā jahitā bhavanti, sakkāyadiññhi vicikicchitañca, sīlabbataü vāpi yadatthi kiñci. catūhapāyehi ca vippamutto, cha cābhiñhānāni abhabbo kātuü. idampi saïghe ratanaü paõītaü, etena saccenā suvatthi hotu.

Kiñcāpi so kammaü karoti pāpakaü, kāyena vācā uda cetasā vā, abhabbo so tassa pañicchādāya, abhabbatā diññhapadassa vuttā. idampi saïghe ratanaü paõītaü, etena saccena suvatthi hotu. 

Vanappagumbe yathā phussitagge, gimhānamāse pañhamasmiü gimhe, tathūpamaü dhammavaraü adesayī, nibbānagāmiü paramaü hitāya. idampi buddhe ratanaü paõītaü, etena saccena suvatthi hotu.

Varo varaññū varado varāharo, anuttaro dhammavaraü adesayī. idampi buddhe ratanaü paõītaü, etena saccena suvatthi hotu.

Khīõaü purāõaü navaü natthi sambhavaü,virattacittā āyatike bhavasmiü, te khīõabījā aviruëhicchandā, nibbanti dhīrā yathāyaü padīpo. idampi saïghe ratanaü paõītaü, etena saccena suvatthi hotu.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāniva antalikkhe, tathāgataü devamanussapūjitaü, buddhaü namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāniva antalikkhe, tathāgataü devamanussapūjitaü, dhammaü namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni, bhummāni vā yāniva antalikkhe, tathāgataü devamanussapūjitaü, saïghaü namassāma suvatthi hotu.

Etena sacca-vajjena, dukkhā vūpasamentu te. etena sacca-vajjena, bhayā vūpasamentu te. etena sacca-vajjena, rogā vūpasamentu te.

 

 

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()