1553828545-815890971.png

願一切有情、一切眾生、一切生類、一切個體、一切繫屬於自體者;一切女性、一切男性,一切聖者、一切非聖者,一切諸天、一切人類、一切墮苦處者,無怨敵,無瞋害,無惱亂,保持自己的快樂!

脫離諸苦!不失去所得的成就!是業的所有者!

 

願東方、西方、北方、南方,東南方、西北方、東北方、西南方,下方、上方的一切有情、一切眾生、一切生類、一切個體、一切繫屬於自體者;一切女性、一切男性,一切聖者、一切非聖者,一切諸天、一切人類、一切墮苦處者,怨敵,無瞋害,無惱亂,保持自己的快樂!脫離諸苦!不失去所得的成就!是業的所有者!

上至有頂天,下至無間獄,於普輪圍界,地上走有情,願無瞋.無怨,無苦及無難!

 

上至有頂天,下至無間獄,於普輪圍界,水中游有情,願無瞋.無怨,無苦及無難!

 

上至有頂天,下至無間獄,於普輪圍界,空中飛有情,願無瞋.無怨,無苦及無難!

Mettà bhàvanà

Sabbe sattā, sabbe pāõā, sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā -

 

averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attānaüpariharantu.

Dukkhā muccantu, yathāladdhasampattito māvigacchantu, kammassakā.

 

Puratthimāya disāya, pacchimāya disāya, uttarāya disāya, dakkhiõāya disāya, puratthimāya anudisāya, pacchimāya anudisāya, uttarāya anudisāya, dakkhiõāya anudisāya, heññhimāya disāya, uparimāya disāya.

Sabbe sattā, sabbe pāõā, sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā -  

 

averā hontu, abyāpajjā hontu, anīghā hontu, sukhī attānam pariharantu.

Dukkhā muccantu, yathāladdhasampattito māvigacchantu, kammassakā.

Uddhaü yāva bhavaggā ca, adho yāva avīcito;

Samantā cakkavāëesu, ye sattā pathavīcarā; Abyāpajjā niverā ca, niddukkhācā’nuppaddavā.

 

Uddhaü yāva bhavaggā ca, adho yāva avīcito;

Samantā cakkavāëesu, ye sattā udakecarā; Abyāpajjā niverā ca, niddukkhācā’nuppaddavā.

 

Uddhaü yāva bhavaggā ca, adho yāva avīcito; Samantā cakkavāëesu, ye sattāākāsecara; Abyāpajjā niverā ca, niddukkhā cā’nuppaddavā.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()