1418206321572330.jpg

那麼,諸比庫,比庫又如何於法隨觀法而住呢?

諸比庫,於此,比庫對五蓋而於法隨觀法而住。

諸比庫,比庫又如何對五蓋而於法隨觀法而住呢?

諸比庫,於此,比庫內[心]存在欲貪,瞭知『我內[心]有欲貪』;

內[心]不存在欲貪,瞭知:『我內 [心]沒有欲貪』。他瞭知未生起的欲貪如何生起,瞭知已生起的欲貪如何捨斷,也瞭知已捨斷的欲貪於未來如何不再生起。

 

內[心]存在瞋恚,瞭知『我內[心]有瞋恚』;

內[心]不存在瞋恚,瞭知『我內[心]沒有瞋恚』。他瞭知未生起的瞋恚如何生起,瞭知已生起的瞋恚如何捨斷,也瞭知已捨斷的瞋恚於未來如何不再生起。

 

內[心]存在昏沉、睡眠,瞭知『我內[心]有昏沉、睡眠』;

內[心]不存在昏沉、睡眠,瞭知『我內[心]沒有昏沉、睡眠』。

他瞭知未生起的昏沉、睡眠如何生起,瞭知已生起的昏沉、睡眠如何捨斷,也瞭知已捨斷的昏沉、睡眠於未來如何不再生起。

內[心]存在掉舉、追悔,瞭知『我內[心]有掉舉、追悔』;內[心]不存在掉舉、追悔,瞭知

『我內[心]沒有掉舉、追悔』。他瞭知未生起的掉舉、追悔如何生起,瞭知已生起的掉舉、追悔如何捨斷,也瞭知已捨斷的掉舉、追悔未來如何不再生起。

內[心]存在疑,瞭知『我內[心]有疑』;內[心] 不存在疑,瞭知『我內[心]沒有疑』。他瞭知未生起之疑如何生起,瞭知已生起之疑如何捨斷,也瞭知已捨斷之疑於未來如何不再生起。

如此,或於內法隨觀法而住,或於外法隨觀法而住,或於內外法隨觀法而住。或於法隨觀生起之法而住,或於法隨觀壞滅之法而住,或於法隨觀生起、壞滅之法而住。他現起『有法』之念,只是為了智與憶念的程度。他無所依而住,亦不執取世間的一切。

諸比庫,比庫乃如此對五蓋而於法隨觀法而住。

 ──蓋部分結束──

 

“Idha, bhikkhave, bhikkhu santaü vā ajjhattaü kāmacchandaü ‘atthi me ajjhattaükāmacchando’ti  pajānāti, asantaü vā ajjhattaü kāmacchandaü ‘natthi me ajjhattaükāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiü anuppādo hoti tañca pajānāti.

 

“Santaü vā ajjhattaü byāpādaü ‘atthi me ajjhattaü byāpādo’ti pajānāti, asantaü vāajjhattaü byāpādaü ‘natthi me ajjhattaü byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaühoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiü anuppādo hoti tañca pajānāti.

 

“Santaü vā ajjhattaü thinamiddhaü ‘atthi me ajjhattaü thinamiddhan’ti pajānāti, asantaü vā ajjhattaü thinamiddhaü ‘natthi me ajjhattaü thinamiddhan’ti pajānāti, yathāca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassaāyatiü anuppādo hoti tañca pajānāti.

 

“Santaü vā ajjhattaü uddhaccakukkuccaü ‘atthi me ajjhattaü uddhaccakukkuccan’ti pajānāti, asantaü vā ajjhattaü uddhaccakukkuccaü ‘natthi me

 

ajjhattaü uddhaccakukkuccan’ti pajānāti, yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhacca- kukkuccassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiü anuppādo hoti tañca pajānāti.

“Santaü vā ajjhattaü vicikicchaü ‘atthi me ajjhattaü vicikicchā’ti pajānāti, asantaü vāajjhattaü vicikicchaü ‘natthi me ajjhattaü vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaühoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiü anuppādo hoti tañca pajānāti.

“Iti ajjhattaü vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vādhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati ‘atthi dhammā’ti vā panassa sati paccupaññhitā hoti yāvadeva ñāõamattāya pañissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

“Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraõesu.

 

Nīvaraõapabbaü niññhitaü.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()