1418206321572330.jpg

再者,諸比庫,比庫對五取蘊而於法隨觀法而住。諸比庫,比庫又如何對五取蘊而於法隨觀法而住呢?

諸比庫,於此,比庫[瞭知]:『如是色,如是色之集,如是色之滅;

如是受,如是受之集,如是受之滅;

如是想,如是想之集,如是想之滅;

如是諸行,如是諸行之集,如是諸行之滅;

如是識,如是識之集,如是識之滅。』

 

如此,或於內法隨觀法而住,或於外法隨觀法而住,或於內外法隨觀法而住。或於法隨觀生起之法而住,或於法隨觀壞滅之法而住,或於法隨觀生起、壞滅之法而住。他現起『有法』之念,只是為了智與憶念的程度。他無所依而住,亦不執取世間的一切。

諸比庫,比庫乃如此對五取蘊而於法隨觀法而住。

 

──蘊部分結束──

Dhammànupassanà khandhapabbaü

“Puna caparaü, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassīviharati pañcasu upādānakkhandhesu?

Idha, bhikkhave, bhikkhu – ‘iti rūpaü, iti rūpassa samudayo, iti rūpassa atthaïgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaïgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaïgamo; iti saïkhārā, iti saïkhārānaü samudayo, iti saïkhārānaü atthaïgamo, iti viññāõaü, iti viññāõassa samudayo, iti viññāõassa atthaïgamo’ti.

“Iti ajjhattaü vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassīviharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vādhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaññhitā hoti yāvadeva ñāõamattāya pañissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

“Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

 

Khandhapabbaü niññhitaü.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()