再者,諸比庫,比庫對六種內、外處而於法隨觀法而住。諸比庫,比庫又如何對六種內、外處而於法隨觀法而住呢?

 

 

諸比庫,於此,比庫瞭知眼,瞭知色,也瞭知緣此二者而生起之結;他瞭知未生起之結如何生起,瞭知已生起之結如何捨斷,也瞭知已捨斷之結於未來如何不再生起。

 

 

他瞭知耳,瞭知聲,也瞭知緣此二者而生起之結;他瞭知未生起之結如何生起,瞭知已生起之結如何捨斷,也瞭知已捨斷之結於未來如何不再生起。

 

 

他瞭知鼻,瞭知香,也瞭知緣此二者而生起之結;他瞭知未生起之結如何生起,瞭知已生起之結如何捨斷,也瞭知已捨斷之結於未來如何不再生起。

 

 

他瞭知舌,瞭知味,也瞭知緣此二者而生起之結;他瞭知未生起之結如何生起,瞭知已生起之結如何捨斷,也瞭知已捨斷之結於未來如何不再生起。

 

 

 

他瞭知身,瞭知觸,也瞭知緣此二者而生起之結;他瞭知未生起之結如何生起,瞭知已生起之結如何捨斷,也瞭知已捨斷之結於未來如何不再生起。

 

 

 

他瞭知意,瞭知法,也瞭知緣此二者而生起之結;他瞭知未生起之結如何生起,瞭知已生起之結如何捨斷,也瞭知已捨斷之結於未來如何不再生起。

 

 

 

如此,或於內法隨觀法而住,或於外法隨觀法而住,或於內外法隨觀法而住。或於法隨觀生起之法而住,或於法隨觀壞滅之法而住,或於法隨觀生起、壞滅之法而住。他現起『有法』之念,只是為了智與憶念的程度。他無所依而住,亦不執取世間的一切。

 

 

諸比庫,比庫乃如此對六種內、外處而於法隨觀法而住。

 

 

 

──處部分結束──

 

 

 

Dhammànupassanà àyatanapabbaü

Puna caparaü, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?

Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaü pañicca uppajjati saüyojanaü tañca pajānāti, yathā ca anuppannassa saüyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saüyojanassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa saüyojanassa āyatiü anuppādo hoti tañca pajānāti.

Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaü pañicca uppajjati saüyojanaü tañca pajānāti, yathā ca anuppannassa saüyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saüyojanassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa saüyojanassa āyatiü anuppādo hoti tañca pajānāti.

Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaü pañicca uppajjati saüyojanaü tañca pajānāti, yathā ca anuppannassa saüyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saüyojanassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa saüyojanassa āyatiü anuppādo hoti tañca pajānāti.

Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaü pañicca uppajjati saüyojanaü tañca pajānāti, yathā ca anuppannassa saüyojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saüyojanassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa saüyojanassa āyatiü anuppādo hoti tañca pajānāti.

Kāyañca pajānāti, phoññhabbe ca pajānāti, yañca tadubhayaü pañicca uppajjati saüyojanaü tañca pajānāti, yathā ca anuppannassa saüyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saüyojanassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa saüyojanassa āyatiü anuppādo hoti tañca pajānāti.

Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaü pañicca uppajjati saüyojanaü tañca pajānāti, yathā ca anuppannassa saüyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saüyojanassa pahānaü hoti tañca pajānāti, yathā ca pahīnassa saüyojanassa āyatiü anuppādo hoti tañca pajānāti.

Iti ajjhattaü vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaññhitā hoti yāvadeva ñāõamattāya pañissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

 

Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

 

Āyatanapabbaü niññhitaü.

 

 

Dhammànupassanà bojjhaïgapabbaü

 

Puna caparaü, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaïgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaïgesu?

Idha, bhikkhave, bhikkhu santaü vā ajjhattaü satisambojjhaïgaü atthi me ajjhattaü satisambojjhaïgoti pajānāti, asantaü vā ajjhattaü satisambojjhaïgaü natthi me ajjhattaü satisambojjhaïgoti pajānāti, yathā ca anuppannassa satisambojjhaïgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaïgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Santaü vā ajjhattaü dhammavicayasambojjhaïgaü atthi me ajjhattaü dhammavicayasambojjhaïgoti pajānāti, asantaü vā ajjhattaü dhammavicaya- sambojjhaïgaü natthi me ajjhattaü dhammavicaya- sambojjhaïgoti pajānāti, yathā ca anuppannassa  

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()