1418206321572330.jpg

慈愛功德經──《增支部·第11集·第2品·第5經》

 

如是我聞:一時,跋嘎瓦住在沙瓦提城揭德林給孤獨園。

於其處,跋嘎瓦對比庫們說:「諸比庫。」

那些比庫應答跋嘎瓦:「尊者。」

跋嘎瓦如此說:「諸比庫,於慈心解脫習行、修習、多作、習慣、作根基、實行、熟練、善精勤者,可期望十一種功德。哪十一種呢?

睡眠安樂,醒來快樂,不見惡夢,人們喜愛,非人喜愛,諸天守護,不為火、毒、刀所傷,心迅速得定,面容明淨,死時不昏迷,不通達上位則至梵天界。

諸比庫,於慈心解脫習行、修習、多作、習慣、作根基、實行、熟練、善精勤者,可期望此十一種功德。」

 

跋嘎瓦如此說。那些比庫滿意與歡喜跋嘎瓦之所說。

Mettànisaüsà suttaü(Aïguttaranikāya 11.2.5)

 

 

Evaü me sutaü: ekaü samayaü bhagavā sāvatthiyaü viharati jetavane anāthapiõóikassa ārāme.

Tatra kho bhagavā bhikkhū āmantesi - “Bhikkhavo”ti.

“Bhadante”ti te bhikkhū bhagavato paccassosuü. bhagavā etadavoca -

“Mettāya bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuññhitāya paricitāya susamāraddhāya ekādasānisaüsā pāñikaïkhā. Katame ekādasa?

Sukhaü supati, sukhaü pañibujjhati, na pāpakaü supinaü passati, manussānaü piyo hoti, amanussānaü piyo hoti, devatā rakkhanti, nāssa aggi vā visaü vā satthaü vā kamati, tuvañaü cittaü samādhiyati, mukhavaõõo vippasīdati, asammūëho kālaü karoti, uttari appañivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuññhitāya paricitāya susamāraddhāya ime ekādasānisaüsā pāñikaïkhā”ti.

Idamavoca bhagavā. attamanā te bhikkhū bhagavato bhāsitaü abhinandun’ti.

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()