1418206321572330.jpg

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

輪迴許多生,尋找造屋者,流轉沒發現,諸苦再再生。

已見造屋者,不再造家屋;你椽已毀壞,棟樑已破壞。

心已離行作,已證諸愛盡。

輪迴許多生,尋找造屋者,流轉沒發現,諸苦再再生。

已見造屋者,不再造家屋;你椽已毀壞,棟樑已破壞。

心已離行作,已證諸愛盡。

輪迴許多生,尋找造屋者,流轉沒發現,諸苦再再生。

已見造屋者,不再造家屋;你椽已毀壞,棟樑已破壞。

心已離行作,已證諸愛盡。 

 

此有故彼有,此生故彼生。

此即是:無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老、死、愁、悲、苦、憂、惱生起。如此,這整個苦蘊生起。 

其時諸法清楚顯現,於熱忱專注婆羅門;他的一切疑惑消失,因為瞭知有因諸法。

此無故彼無,此滅故彼滅。此即是:無明滅則行滅,行滅則識滅,識滅則名色滅,名色滅則六處滅,六處滅則觸滅,觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老、死、愁、悲、苦、憂、惱滅。如此,這整個苦蘊滅盡。

 

其時諸法清楚顯現,於熱忱專注婆羅門;他的一切疑惑消失,因為悟知諸緣滅盡。 

 

此有故彼有,此生故彼生。此無故彼無,此滅故彼滅。此即是:無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老、死、愁、悲、苦、憂、惱生起。如此,這整個苦蘊生起。

 

然而,由於無明的無餘之離、滅,則行滅,行滅則識滅,識滅則名色滅,名色滅則六處滅,六處滅則觸滅,觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老、死、愁、悲、苦、憂、惱滅。如此,這整個苦蘊滅盡。

  

其時諸法清楚顯現,於熱忱專注婆羅門;摧破諸魔軍而住立,猶如太陽照耀天空。

Anekajàti Pàëi

 

Namo tassa bhagavato arahato sammāsambuddhassa.(x3)

 

Anekajātisaüsāraü, sandhāvissaü anibbisaü;  gahakāraü gavesanto, dukkhā jāti punappunaü.  gahakāraka diññhosi, puna gehaü na kāhasi;  sabbā te phāsukābhaggā, gahakūñaü visaïkhataü; visaïkhāragataü cittaü, taõhānaü khayamajjhagā.(x3)

 

Iti imasmiü sati idaü hoti, imassuppādā idaü uppajjati, yadidaü - avijjāpaccayāsaïkhārā, saïkhārapaccayā viññāõaü, viññāõapaccayā nāmarūpaü, nāmarūpapaccayā saëāyatanaü, saëāyatanapaccayā phasso, phassapaccayāvedanā, vedanāpaccayā taõhā, taõhāpaccayā upādānaü, upādānapaccayā bhavo, bhavapaccayā jāti,  jātipaccayā jāramaraõaü soka-parideva-dukkha- domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 

  Yadā have pātubhavanti dhammā;    ātāpino jhāyato brāhmaõassa;    athassa kaïkhā vapayanti sabbā;    yato pajānāti sahetudhammaü. 

 

Iti imasmiü asati idaü na hoti, imassa nirodhā idaü nirujjhati, yadidaü - avijjānirodhāsaïkhāra- nirodho, saïkhāranirodhā viññaõanirodho, viññananirodhānāmarūpanirodho, nāmarūpanirodhā saëāyatananirodho, saëāyatananirodhāphassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taõhānirodho, taõhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhājātinirodho, jātinirodhā jarāmaraõaü soka-parideva- dukkha-domanassupāyāsānirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

 

  Yadā have pātubhavanti dhammā;    ātāpino jhāyato brāhmaõassa;    athassa kaïkha vapayanti sabbā;    yato khayaü paccayānaü avedi. 

 

Iti imasmiü sati idaü hoti, imassuppādā idaü uppajjati, imasmiü asati idaü na hoti, imassa  nirodhā idaü nirujjhati, yadidaü - avijjāpaccayā saïkhārā, saïkhārapaccayāviññaõaü,  viññaõapaccayā nāmarūpaü, nāmarūpapaccayā saëāyatanaü, saëāyatanapaccayā phasso,  phassapaccayā vedanā, vedanāpaccayātaõhā,   taõhāpaccayā upādānaü, upādānapaccayā bhavo,  bhavapaccayā jati, jātipaccayā jarāmaraõaü sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 Avijjāya tveva asesavirāganirodhā saïkhāranirodho, saïkhāranirodhāviññaõanirodho, viññaõanirodhā nāmarūpanirodho, nāmarūpanirodhā saëāyatana- nirodho, saëāyatananirodhā phassanirodho,   phassanirodhā vedanānirodho, vedanānirodhā  taõhānirodho, taõhānirodhā upādānanirodho,  upādānanirodhābhavanirodho, bhavanirodhā  jātinirodho, jātinirodhā jarāmaraõaü sokaparideva- dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

 

  Yadā have pātubhavanti dhammā;    ātāpino jhāyato brāhmaõassa;    vidhūpayaü tiññhati mārasenaü;    sūriyova obhāsayamantalikkhaü. 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()