無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老、死、愁、悲、苦、憂、惱生起。如此,這整個苦蘊生起。

 

其中,甚麼是無明呢?對苦的無智,對苦集的無智,對苦滅的無智,對導至苦滅之道的無智。這稱為無明。

 

其中,甚麼是「無明緣行」呢?福行、非福行、不動行,身行、語行、心行。

其中,甚麼是福行呢?施所成、戒所成、修所成的慾界、色界善思,這稱為福行。 

其中,甚麼是非福行呢?慾界的不善思,這稱為非福行。 

在此,甚麼是不動行呢?無色界善思,這稱為不動行。

其中,甚麼是身行呢?身故思為身行,語故思為語行,意思故思為心行。這些稱為「無明緣行」。

 

其中,甚麼是「行緣識」呢?眼識、耳識、鼻識、舌識、身識、意識,這稱為「行緣識」。

 

其中,甚麼是「識緣名色」呢?有名,有色。其中,甚麼是名呢?受蘊、想蘊、行蘊,這稱為名。

其中,甚麼是色呢?四大種及四大種所造色,這稱為色。如是,此名與此色,這稱為「識緣名色」。

 

 

其中,甚麼是「名色緣六處」呢?眼處、耳處、鼻處、舌處、身處、意處,這稱為「名色緣六處」。

 

其中,甚麼是「六處緣觸」呢?眼觸、耳觸、鼻觸、舌觸、身觸、意觸。這稱為「六處緣觸」。

 

其中,甚麼是「觸緣受」呢?眼觸生受、耳觸生受、鼻觸生受、舌觸生受、身觸生受、意觸生受,這稱為「觸緣受」。

 

其中,甚麼是「受緣愛」呢?色愛、聲愛、香愛、味愛、觸愛、法愛,這稱為「受緣愛」。

 

其中,甚麼是「愛緣取」呢?慾取、見取、戒禁取、我語取,這稱為「愛緣取」。

 

其中,甚麼是「取緣有」呢?有兩種有:有業有,有生有。 

其中,甚麼是業有呢?福行、非福行、不動行,這稱為業有。一切能帶來有(生命)的業為業有。 

其中,甚麼是生有呢?慾有、色有、無色有,想有、無想有、非想非非想有,一蘊有、四蘊有、五蘊有,這稱為生有。 

如是,此業有與此生有,這稱為「取緣有」。

 

 

其中,甚麼是「有緣生」呢?無論任何的有情,即於其有情的分類中,誕生、出生、入胎、再生、諸蘊的顯現、諸處的獲得。這稱為「有緣生」。

 

其中,甚麼是「生緣老死」呢?有老,有死。

其中,甚麼是老呢?無論任何的有情,即於其有情的部類中,年老、衰老、牙齒損壞、頭髮斑白、皮膚變皺、壽命減少、諸根成熟。這稱為老。

 

其中,甚麼是死呢?無論任何的有情,即於其有情的分類中,死亡、病歿、破壞、消失、逝世、命終、諸蘊的分離、身體的捨棄、命根的斷絕。這稱為死。

如是,此老與此死,這稱為「生緣老死」。 

 

 

其中,甚麼是愁呢?由於遭受親戚的不幸、遭受財產的損失、遭受疾病的不幸、遭受戒行的不幸,或遭受[]見的不幸,由於具有任何一種的不幸、遭遇任何一種的苦法而愁慮、憂愁、哀愁、內 []憂愁、內[]悲哀,心的燃燒、憂慮、愁箭,這稱為愁。

 

其中,甚麼是悲呢?由於遭受親戚的不幸、遭受財產的損失、遭受疾病的不幸、遭受戒行的不幸,或遭受[]見的不幸,由於具有任何一種的不幸、遭遇任何一種的苦法而哭泣、哀歎、悲傷、哀仇、哀號、悲痛、訴說、哭訴、悲喚、涕泣、號叫,這稱為悲。

 

 

其中,甚麼是苦呢?身體的不適,身體的苦,由身觸而生的不適、痛苦感覺,由身觸而生的不適、痛苦感受,這稱為苦。

 

其中,甚麼是憂呢?心的不適,心的苦,由心觸而生的不適、痛苦感覺,由心觸而生的不適、痛苦感受,這稱為憂。

 

其中,甚麼是惱呢?由於遭受親情的不幸、遭受財產的損失、遭受疾病的不幸、遭受戒行的不幸,或遭受[]見的不幸,由於具有任何一種的不幸、遭遇任何一種的苦法而鬱惱、憂惱、憔悴、絕望,這稱為惱。

 

 

「如此,這整個苦蘊集起」:如此,這整個苦蘊組合、組成、集合、出現。 因此說「如此,這整個苦蘊集起。」 

 

 

Tattha katamo kāyasaïkhāro? Kāyasañcetanā kāyasaïkhāro, vacīsañcetanā vacīsaïkhāro, manosañcetanā cittasaïkhāro. Ime vuccanti avijjāpaccayā saïkhārā.

 

 Tattha katamaü saïkhārapaccayā viññaõaü? Cakkhuviññāõaü, sotaviññaõaü, ghānaviññāõaü,    jivhāviññāõaü, kāyaviññāõaü, manoviññāõaü -  idaü vuccati saïkhārapaccayā viññāõaü.   Tattha katamaü viññāõapaccayā nāmarūpaü? Atthi nāmaü, atthi rūpaü. Tattha katamaü nāmaü?  Vedanākkhandho, saññākkhandho, saïkhārakkhandho - idaü vuccati nāmaü. Tattha katamaü rūpaü? Cattāro mahābhūtā, catunnañca mahābhūtānaü upādāyarūpaü - idaü vuccati rūpaü. Iti idañca nāmaü, idañca rūpaü. Idaü vuccati viññāõapaccaya nāmarūpaü.  Tattha katamaü nāmarūpapaccayā saëāyatanaü? Cakkhāyatanaü, sotāyatanaü, ghānāyatanaü, jivhāyatanaü, kāyāyatanaü, manāyatanaü - idaü  vuccati nāmarūpapaccayā saëāyatanaü.   Tattha katamo saëāyatanapaccayā phasso? Cakkhusamphasso sotasamphasso ghānasamphasso  jivhāsamphasso kāyasamphasso manosamphasso - ayaü vuccati saëāyatanapaccayā phasso

 

 Tattha katamā phassapaccayā vedanā?

Cakkhusamphassajā vedanā, sotasamphassajā vedanā,   ghānasamphassajā vedanā, jivhāsamphassajā  vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā - ayaü vuccati phassapaccayā vedanā.   Tattha katamā vedanāpaccayā taõhā? Rūpataõhā, saddataõhā, gandhataõhā, rasataõhā, phoññhabbataõhā, dhammataõhā - ayaü vuccati vedanāpaccayā taõhā

 Tattha katamaü taõhāpaccayā upādānaü? Kāmupādānaü, diññhupādānaü, sīlabbatupādānaü, attavādupādānaü - idaü vuccati taõhāpaccayā upādānaü

 Tattha katamo upādānapaccayā bhavo? Bhavo duvidhena - atthi kammabhavo, atthi upapattibhavo.   Tattha katamo kammabhavo? Puññābhisaïkhāro, apuññābhisaïkhāro, āneñjābhisaïkhāro - ayaü vuccati kammabhavo. Sabbampi bhavagāmikammaü kammabhavo. 

 Tattha katamo upapattibhavo? Kāmabhavo,  rūpabhavo, arūpabhavo, saññābhavo, asaññābhavo,  nevasaññānāsaññābhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo - ayaü vuccati  upapattibhavo

Iti ayañca kammabhavo, ayañca upapattibhavo.

Ayaü vuccati upādānapaccayā bhavo.   

 Tattha katamā bhavapaccayā jāti? Yā tesaü tesaü sattānaü tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaü pātubhāvo, āyatanānaü pañilābho - ayaü vuccati bhavapaccayā jāti.   Tattha katamaü jātipaccayā jarāmaraõaü? Atthi jāra, atthi maraõaü. Tattha katamā jarā? Yā tesaü  tesaü sattānaü tamhi tamhi sattanikāye jarā jīraõatā khaõóiccaü pāliccaü valittacatā āyuno saühāni indriyānaü paripāko - ayaü vuccati jarā.   Tattha katamaü maraõaü? Yā tesaü tesaü sattānaü tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaü maccu maraõaü kālakiriyā khandhānaü bhedo kaëevarassa nikkhepo jīvitindriyassupacchedo - idaü vuccati maranaü.  Iti ayañca jarā, idañca maraõaü. Idaü vuccati jātipaccayā jarāmaraõaü.

 Tattha katamo soko? Ñātibyasanena vā phuññhassa,  bhogabyasanena vā phuññhassa, rogabyasanena vā  phuññhassa, sīlabyasanena vā phuññhassa, diññhibyasanena vā phuññhassa, aññataraññatarena  byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuññhassa soko socanā  socitattaü antosoko antoparisoko cetaso  parijjhāyanā domanassaü sokasallaü - ayaü vuccati soko

 

 Tattha katamo paridevo? Ñātibyasanena vā phuññhassa, bhogabyasanena vā phuññhassa, rogabyasanena vā phuññhassa, sīlabyasanena vā  phuññhassa, diññhibyasanena vā phuññhassa, aññataraññatarena byasanena samannāgatassa,     aññataraññatarena dukkhadhammena phuññhassa  ādevo paridevo ādevanā paridevanā ādevitattaü  paridevitattaü vācā palāpo vippalāpo lālappo lālappanā lālappitattaü - ayaü vuccati paridevo.   Tattha katamaü dukkhaü? Yaü kāyikaü asātaü kāyikaü dukkhaü kāyasamphassajaü asātaü dukkhaü vedayitaü kāyasamphassajā asātā dukkhā vedanā - idaü vuccati dukkhaü

 Tattha katamaü domanassaü? Yaü cetasikaü  asātaü, cetasikaü dukkhaü, cetosamphassajaü  asātaü dukkhaü vedayitaü, cetosamphassajā asātā dukkhā vedanā - idaü vuccati domanassaü.   Tattha katamo upāyāso? Ñātibyasanena vā phuññhassa, bhogabyasanena vā phuññhassa, rogabyasanena vā phuññhassa, sīlabyasanena vā  phuññhassa, diññhibyasanena vā phuññhassa, aññataraññatarena byasanena samannāgatassa,     aññataraññatarena dukkhadhammena phuññhassa āyāso upāyāso āyāsitattaü upāyāsitattaü - ayaü vuccati upāyāso

  Evametassa kevalassa dukkhakkhandhassa   samudayo hotīti, evametassa kevalassa dukkhakkhandhassa saïgati hoti, samāgamo hoti,  samodhānaü hoti, pātubhavo hoti. 

Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.  

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()