1418206321572330.jpg

1.善法,不善法,無記法。

 

2.樂受相應法,苦受相應法,不苦不樂受相應法。

 

3.異熟法,異熟法法,既非異熟又非異熟法法。

 

4.執取順取法,非執取順取法,非執取非順取法。

 

5.受污染的雜染法,不受污染的雜染法,不受污染的無雜染法。

 

6.有尋有伺法,無尋唯伺法,無尋無伺法。

7.喜俱行法,樂俱行法,捨俱行法。

 

8.以見所斷法,以修所斷法,既非以見又非以修所斷法。

 

9.以見所斷因法,以修所斷因法,既非以見又非以修所斷因法。

 

10.趣積集法,趣減損法,既非趣積集又非趣減損法。

 

11.有學法,無學法,既非有學又非無學法。

 

12.微細法,廣大法,無量法。

 

13.微細所緣法,廣大所緣法,無量所緣法。

 

14.低劣法,中等法,殊勝法。

15.邪性定法,正性定法,不定性法。

 

16.道所緣法,道因法,道增上法。

 

17.已生起法,不生起法,當生起法。

 

18.過去法,未來法,現在法。

19.過去所緣法,未來所緣法,現在所緣法。

 

20.內法,外法,內外法。

 

21.內所緣法,外所緣法,內外所緣法。

 

22.可見有對法,不可見有對法,不可見無對法。

 

從本誦開始到本品結尾的誦文,在泰國被稱為 “Paüsukula”(糞掃),通常用於舉行喪葬儀式時唸誦。

Dhammasaïgaõã màtikà pàñha[1]

 

1.   kusalā dhammā. akusalā dhammā. abyākatā dhammā.

 

2.   sukhāya vedanāya sampayuttā dhammā. dukkhāya vedanāya sampayuttādhammā. adukkhamasukhāya vedanāya sampayuttā dhammā.

 

3.   vipākā dhammā.

vipākadhammadhammā. nevavipākanavipākadhammadhammā.

 

4.   upādinnupādāniyā dhammā. anupādinnupādāniyā dhammā. anupādinnānupādāniyā dhammā.

 

5.   saïkiliññhasaïkilesikā dhammā. asaïkiliññhasaïkilesikā dhammā. asaïkiliññhāsaïkilesikā dhammā.

 

6.   savitakkasavicārā dhammā. avitakkavicāramattā dhammā. avitakkāvicārādhammā.

 

7.      pītisahagatā dhammā. sukhasahagatā dhammā. upekkhāsahagatādhammā.

 

8.      dassanena pahātabbā dhammā. bhāvanāya pahātabbā dhammā. neva dassanena na bhāvanāya pahātabbā dhammā.

 

9.      dassanena pahātabbahetukā dhammā. bhāvanāya pahātabbahetukādhammā. neva dassanena na bhāvanāya pahātabbahetukā dhammā.

 

10.  ācayagāmino dhammā. apacayagāmino dhammā. nevācayagāmino nāpacayagāmino dhammā.

 

11.  sekkhā dhammā. asekkhā dhammā. nevasekkhānāsekkhā dhammā.

 

12.  parittā dhammā. mahaggatā dhammā. appamāõā dhammā.

 

13.  parittārammaõā dhammā. mahaggatārammaõā dhammā. appamāõārammaõā dhammā.

 

14.  hīnā dhammā. majjhimā dhammā. paõītā dhammā. 

15.  micchattaniyatā dhammā. sammattaniyatā dhammā. aniyatā dhammā.

 

16.  maggārammaõā dhammā. maggahetukā dhammā. maggādhipatino dhammā.

 

17.  uppannā dhammā. anuppannā dhammā. uppādino dhammā.

 

18.  atītā dhammā. anāgatā dhammā. paccuppannā dhammā.

 

19.  atītārammaõā dhammā. anāgatārammaõā dhammā. paccuppannārammaõādhammā.

 

20.  ajjhattā dhammā. bahiddhā dhammā. ajjhattabahiddhā dhammā.

 

21.  ajjhattārammaõā dhammā. bahiddhārammaõā dhammā. ajjhattabahiddhārammaõā dhammā.

 

22.  sanidassanasappañighā dhammā. anidassanasappañighā dhammā. anidassanāppañighā dhammā. 

 

Vipassanàbhåmi pàñha

 

 

Pañcakkhandhā — rūpakkhandho, vedanākkhandho, saññākkhandho, saïkhārakkhandho, viññāõakkhandho.

 

Dvādasāyatanāni — cakkhāyatanaü, rūpāyatanaü, sotāyatanaü, saddāyatanaü, ghānāyatanaü, gandhāyatanaü, jivhāyatanaü, rasāyatanaü, kāyāyatanaü, phoññhabbāyatanaü, manāyatanaü, dhammāyatanaü.

 

Aññhārasa dhātuyo — cakkhudhātu, rūpadhātu, cakkhuviññāõadhātu, sotadhātu, saddadhātu, sotaviññāõa dhātu, ghānadhātu, gandhadhātu, ghānaviññāõadhātu, jivhādhātu, rasadhātu, jivhāviññāõadhātu, kāyadhātu, phoññhabbadhātu, kāyaviññāõadhātu, manodhātu, dhammadhātu, manoviññāõadhātu.

 

Bāvīsatindriyāni — cakkhundriyaü, sotindriyaü, ghānindriyaü, jivhindriyaü, kāyindriyaü, manindriyaü, itthindriyaü, purisindriyaü, jīvitindriyaü, sukhindriyaü, dukkhindriyaü, somanassindriyaü, domanassindriyaü, upekkhindriyaü, saddhindriyaü, viriyindriyaü, satindriyaü, samādhindriyaü, paññindriyaü, anaññātaññassāmītindriyaü, aññindriyaü, aññātāvindriyaü.

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()