1418206321572330.jpg

五蘊──色蘊、受蘊、想蘊、行蘊、識蘊。

 

十二處──眼處、色處,耳處、聲處,鼻處、香處,舌處、味處,身處、觸處,意處、法處。

 

十八界──眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。

 

二十二根──眼根、耳根、鼻根、舌根、身根、意根,女根、男根,命根,樂根、苦根、悅根、憂根、捨根,信根、精進根、念根、定根、慧根,未知當知根、已知根、具知根。

四聖諦──苦聖諦、苦集聖諦、苦滅聖諦、導至苦滅的道聖諦。

 

無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老、死、愁、悲、苦、憂、惱生起。如此,這整個苦蘊生起。

 

然而,由於無明的無餘之離、滅,則行滅,行滅則識滅,識滅則名色滅,名色滅則六處滅,六處滅則觸滅,觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老、死、愁、悲、苦、憂、惱滅。如此,這整個苦蘊滅盡。

 

 

[1] 觀之地,就是修維巴沙那(vipassanā)時觀智所觀照的所緣。猶如樹木必須依大地才能生長;同樣地,觀智必須通過觀照蘊、處、界、緣起等目標才能培育,故名。

Cattāri ariyasaccāni - dukkhaü ariyasaccaü, dukkhasamudayo ariyasaccaü, dukkhanirodho ariyasaccaü, dukkhanirodhagāminī pañipadā ariyasaccaü.

 

Avijjāpaccayā saïkhārā, saïkhārapaccayā viññāõaü, viññāõapaccayānāmarūpaü, nāmarūpapaccayā saëāyatanaü, saëāyatanapaccayā phasso, phassa- paccayā vedanā, vedanāpaccayā taõhā, taõhāpaccayā upādānaü, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraõaüsokaparidevadukkha- domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 

Avijjāya tveva asesavirāganirodhā saïkhāranirodho, saïkhāranirodhāviññaõanirodho, viññaõanirodhā nāmarūpanirodho, nāmarūpanirodhāsaëāyatana- nirodho, saëāyatananirodhā phassanirodho,   phassanirodhāvedanānirodho, vedanānirodhā taõhānirodho, taõhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhājarāmaraõaü sokaparideva- dukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()