1418206321572330.jpg

《增支部·第 10 集·第 5 品·第 8 經》

 

如是我聞:一時,跋嘎瓦住在沙瓦提城揭德林給孤獨園。

於其處,跋嘎瓦對比庫們說:「諸比庫。」那些比庫應答跋嘎瓦:「尊者。」跋嘎瓦如此說:「諸比庫,此十種法為出家者應當經常地省察。哪十種呢?

一、     出家者應當經常地省察:『我已經捨離美好。』

二、     出家者應當經常地省察:『我的生活依賴他人。』

三、     出家者應當經常地省察:『我的行儀舉止應[與在家人]不同。』

四、     出家者應當經常地省察:『我是否不會因戒而譴責自己?』

五、      出家者應當經常地省察:『有智的同梵行者檢問後,是否不會因戒而譴責我?』

六、出家者應當經常地省察:『一切我所喜愛、可意的會分散、別離。』

七、      出家者應當經常地省察:『我是業的所有者,業的繼承者,以業為起源,以業為親屬,以業為皈依處。無論我所造的是善或惡之業,我將是它的承受者。』

八、      出家者應當經常地省察:『我是如何度過日日夜夜呢?』

九、      出家者應當經常地省察:『我是否樂於空閒處呢?』

十、      出家者應當經常地省察:『我是否有證得上人法、能為聖者的殊勝智見呢?在我最後時刻,當同梵行者們問及時,我將不會羞愧?』

諸比庫,此十種法乃出家者應當經常地省察。」

跋嘎瓦如此說。那些比庫滿意與歡喜跋嘎瓦之所說。

 

[1] 本經的緬甸文版名為《出家人經常經》(Pabbajita abhiõhasuttaü)。因該版略去了序分與結分,經文只從 “Dasayime, bhikkhave……”開始。這裡採用的是斯里蘭卡傳統的《大護衛經Mahā parittā》版。

 

Dasadhamma suttaü[1](Aïguttaranikāya 10.5.8)

 

 

Evaü me sutaü: ekaü samayaü bhagavā

Sāvatthiyaü viharati Jetavane anāthapiõóikassa ārāme.

Tatra kho bhagavā bhikkhū āmantesi – “Bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuü. bhagavā etadavoca -

“Dasa ime, bhikkhave, dhammā pabbajitena abhiõhaü paccavekkhitabbā. Katame dasa?

‘Vevaõõiyamhi ajjhupagato’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Parapañibaddhā me jīvikā’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Añño me ākappo karaõīyo’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Kacci nu kho me attā sīlato na upavadatī’ti pabbajitena abhiõhaüpaccavekkhitabbaü;

‘Kacci nu kho maü anuvicca viññū sabrahmacārī sīlato na upavadantī’ti pabbajitena abhiõhaü

paccavekkhitabbaü; 

 

‘Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Kammassako’mhi kammadāyādo kammayoni kammabandhu kammapañisaraõo, yaükammaü karissāmi kalyāõaü vā pāpakaü vā tassa dāyādo bhavissāmī’ti pabbajitena abhiõhaü

paccavekkhitabbaü;

‘Kathaü bhūtassa me rattindivā vītipatantī’ti pabbajitena abhiõhaüpaccavekkhitabbaü;

‘Kacci nu kho’haü suññāgāre abhiramāmī’ti pabbajitena abhiõhaüpaccavekkhitabbaü;

‘Atthi nu kho me uttarimanussadhammā alamariyañāõadassanaviseso adhigato, so’haü pacchime kāle sabrahmacārīhi puññho na maïku bhavissāmī’ti pabbajitena abhiõhaü paccavekkhitabbaü.

Ime kho, bhikkhave, dasa dhammā pabbajitena abhiõhaüpaccavekkhitabbā”ti.

Idamavoca bhagavā. attamanā te bhikkhū bhagavato bhāsitaüabhinandun’ti.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()