1418206321572330.jpg

本品收錄了《四資具省思文》《十法經》《箭經》、佛隨念修習、慈心修習、不淨修習等與持戒和禪修有關的省思文。

 

[受用四資具]當下的省思文──《中部·第 2 經》

我如理省思所受用之衣,只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了遮蔽羞處。

我如理省思所受用的食物,不為嬉戲,不為驕慢,不為裝飾,不為莊嚴,只是為了此身住立存續,為了停止傷害,為了資助梵行,如此我將消除舊受,並使新受不生[1],我將維持生命、無過且安住。

我如理省思所受用的坐臥處,只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了免除季候的危險,而好禪坐(獨處)之樂。

我如理省思所受用的病者所需之醫藥資具,只是為了消除已生起的病苦之受,為了儘量沒有身苦。


對過去[所受用的四資具]的省思文

今天我已使用卻未經省察之衣,那只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了遮蔽羞處。

今天我已使用卻未經省察的食物,不為嬉戲,不為驕慢,不為裝飾,不為莊嚴,那只是為了此身住立存續,為了停止傷害,為了資助梵行,如此我將消除舊受,並使新受不生,我將維持生命、無過且安住。

今天我已使用卻未經省察的坐臥處,那只是為了防禦寒冷,為了防禦炎熱,為了防禦虻、蚊、風吹、日曬、爬蟲類的觸惱,只是為了免除季候的危險,而好禪坐之樂。

今天我已使用卻未經省察的病者所需之醫藥資具,那只是為了消除已生起的病苦之受,為了儘量沒有身苦。

[1] 我受用此食物將能退除先前饑餓的苦受,也不會由於無限量地食用而生起吃得過飽的新的苦受,應如病人服藥一般受用食物。

[2] 本經的緬甸文版名為《出家人經常經》(Pabbajita abhiõhasuttaü)。因該版略去了序分與結分,經文只從 “Dasayime, bhikkhave……” 開始。這裡採用的是斯里蘭卡傳統的《大護衛經Mahā parittā》版。

Navamavaggo

Paccavekkhaõà

Navamavaggo

Paccavekkhaõà

Taïkhaõikapaccavekkhaõa pàñha(Majjhimanikāya 2)

Pañisaïkhā yoniso cīvaraü pañisevāmi, yāvadeva sītassa pañighātāya, uõhassa pañighātāya, óaüsa- makasa-vātātapa-siriüsapa-samphassānaü pañighātāya, yāvadeva hirikopīna-pañicchādanatthaü.

Pañisaïkhā yoniso piõóapātaü pañisevāmi, n’eva davāya na madāya na maõóanāya na vibhūsanāya, yāvadeva imassa kāyassa ñhitiyā yāpanāya vihiüsuparatiyā brahmacariyānuggahāya, iti purāõañca vedanaü pañihaïkhāmi navañca vedanaü na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti.

Pañisaïkhā yoniso senāsanaü pañisevāmi, yāvadeva sītassa pañighātāya, uõhassa pañighātāya, óaüsa-makasa-vātātapa-siriüsapa-samphassānaü pañighātāya, yāvadeva utuparissaya vinodanaü pañisallānārāmatthaü.

Pañisaïkhā yoniso gilāna-paccaya-bhesajja- parikkhāraü pañisevāmi, yāvadeva uppannānaü veyyābādhikānaü vedanānaü pañighātāya, abyāpajjha-paramatāyā’ti.

Atãtapaccavekkhaõa pàñha

Ajja mayā apaccavekkhitvā yaü cīvaraü paribhuttaü, taü yāvadeva sītassa pañighātāya, uõhassa pañighātāya, óaüsa-makasa-vātātapa- siriüsapa-samphassānaü pañighātāya, yāvadeva hirikopīnapañicchādanatthaü.

Ajja mayā apaccavekkhitvā yo piõóapāto paribhutto, so n’eva davāya na madāya na maõóanāya na vibhūsanāya, yāvadeva imassa kāyassa ñhitiyā yāpanāya vihiüsuparatiyā brahmacariyānuggahāya, iti purāõañca vedanaü pañihaïkhāmi navañca vedanaü na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti.

Ajja mayā apaccavekkhitvā yaü senāsanaü paribhuttaü, taü yāvadeva sītassa pañighātāya, uõhassa pañighātāya, óaüsa-makasa-vātātapa- siriüsapa-samphassānaü pañighātāya, yāvadeva utuparissaya vinodanaü pañisallānārāmatthaü.

Ajja mayā apaccavekkhitvā yo gilāna-paccaya- bhesajja-parikkhāro paribhutto, so yāvadeva uppannānaü veyyābādhikānaü vedanānaü pañighātāya, abyāpajjhaparamatāyā’ti.

Dasadhammasuttaü[2](Aïguttaranikāya 10.5.8)

Evaü me sutaü: ekaü samayaü bhagavā

Sāvatthiyaü viharati Jetavane anāthapiõóikassa ārāme.

Tatra kho bhagavā bhikkhū āmantesi – “Bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuü. bhagavā etadavoca -

“Dasa ime, bhikkhave, dhammā pabbajitena abhiõhaü paccavekkhitabbā. Katame dasa?

‘Vevaõõiyamhi ajjhupagato’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Parapañibaddhā me jīvikā’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Añño me ākappo karaõīyo’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Kacci nu kho me attā sīlato na upavadatī’ti pabbajitena abhiõhaü paccavekkhitabbaü;

‘Kacci nu kho maü anuvicca viññū sabrahmacārī sīlato na upavadantī’ti pabbajitena abhiõhaü

paccavekkhitabbaü;

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()