如同無意識的[屍體般]不淨,此有意識[之身也]是不淨;見到身體的不淨,行者應修習不淨。
這樣的顏色、形狀和氣味,所依處和外觀,我身體的三十二[部分],厭惡[如同]死屍。
[如同]從死屍上所掉落的,依於身體的[部分]很厭惡;它的容器確實不淨,位於此如屍之身中。
猶如糞便中的蛆蟲,此身也依不淨而生;裡面充滿了不淨,如溢滿了的廁所。
經常流出不淨,如同壺中[溢出]之油;各種蟲蛆的住所,就像污水池一樣。
如瘡、如疾病、如傷口的身體,無可救藥、厭惡,就像朽壞的屍體。
Maraõànussati bhàvanà
Pavātadīpa tulyāya, sāyusantatiyākkhayaü; Parūpamāya sampassaü, bhāvaye maraõassatiü.
Mahāsampatti sampattā, yathā sattā matā idha; Tathā ahaü marissāmi, maraõaü mama hessati.
Uppattiyā sahevedaü, maraõaü āgataü sadā; Maraõatthāya okāsaü, vadhako viya esati.
Īsakaü anivattaü taü, satataü gamanussukaü; Jīvitaü udayā atthaü, suriyo viya dhāvati.
Gaõóabhūto rogabhūto, vaõabhūto samussayo; Atekicchoti jeguccho, pabhinna kuõapūpamo’ti.