好比被風[吹滅]之燈,生命的相續會斷盡;看見他人比對[自己],應當修習死隨念。
在此,就像獲得大成就的有情也已死亡,我也一樣將會死,我的死亡[必定]將到來。
和誕生伴隨在一起,死亡總是會到來;就像尋找機會殺人的殺手一樣。
生命慢慢地,不會倒退,熱切地繼續前進;它生起又死歿,猶如太陽般奔走(升沉)。
[猶如]閃電、泡沫、露珠、滴水般滅盡;如殺戮者找其敵手,一切處都無法避免[死亡]。
[即使]這位有好名聲、勢力、福德、神通和大覺慧的勝者(佛陀),也很快地被死亡所殺戮,像我這樣者又能說甚麼呢?
當諸緣欠缺時,[由於]內外的災禍;死亡比眨眼還快,死亡可在刹那間。
[1] buddhi vuddha jinaü cayaü:有的版本作 buddhi vuddhī jina- dvayaü(有大覺慧的兩種勝者),還有的版本作 buddhi vuddhe jinaddayaü。
Vijju bubbula ussāva, jalarājī parikkhayaü; Ghātako v’aripūtassa, sabbatthā’pi avāriyo.
Suyasatthāma puññiddhī, buddhi vuddha jinaü cayaü;[1]Ghātesi maraõaü khippaü, kā tu mādisake kathā?
Paccayānañca vekalyā, bāhirajjhattupaddavā; Marām’oraünimesā’pi, maramāno anukkhaõan’ti.
âvajjanãya aññha mahàsaüvegavatthu
Bhāvetvā caturārakkhā, āvajjeyya anantaraü; Mahāsaüvegavatthūni, aññha aññhita vīriyo.
Jāti jarā vyādhi cutī apāyā, atīta appattaka vañña dukkhaü; Idāni āhāragaveññhi dukkhaü, saüvegavatthūni imāni aññha.
Pāto ca sāyamapi ceva imaü vidhiñño, āsevate satatamatta hitābhilāsī; Pappoti so ti vipulaü hata pāripantho, seññhaü sukhaü munivisiññhamataüsukhena cā’ti.
留言列表