修習了四種保護[業處]後,應以不停頓的精進,無間地轉向於八種大悚懼事。
生、老、病、死、苦趣,過去、未來轉起之苦,現在覓食之苦,這是八種悚懼事。
知此方法並欲求自己利益者,在早上與晚上持續地熟習之,他破除了大量的障礙,牟尼容易獲得最上的快樂、殊勝的不死。
Sallasuttaü(Suttanipāta 3.8)
Animittamanaññātaü, maccānaü idha jīvitaü; Kasirañca parittañca, tañca dukkhena saüyutaü.
Na hi so upakkamo atthi, yena jātā na miyyare; Jarampi patvā maraõaü, evaüdhammā hi pāõino.
Phalānamiva pakkānaü, pāto patanato bhayaü; Evaü jātāna maccānaü, niccaü maraõato bhayaü.
Yathāpi kumbhakārassa, katā mattikabhājanā; Sabbe bhedanapariyantā, evaü maccāna jīvitaü.
Daharā ca mahantā ca, ye bālā ye ca paõóitā; Sabbe maccuvasaü yanti, sabbe maccuparāyaõā.
Tesaü maccuparetānaü, gacchataü paralokato; Na pitā tāyate puttaü, ñātī vā pana ñātake.
Pekkhataü yeva ñātīnaü, passa lālapataü puthu; Ekamekova maccānaü, govajjho viya nīyati.
Evamabbhāhato loko, maccunā ca jarāya ca;
Tasmā dhīrā na socanti, viditvā lokapariyāyaü.
留言列表