1.凡諸惡兆與不祥,及不悅耳之鳥啼,災星、惡夢、不如意,以佛威力願消失!

 

2.凡諸惡兆與不祥,及不悅耳之鳥啼,災星、惡夢、不如意,以法威力願消失!

 

3.凡諸惡兆與不祥,及不悅耳之鳥啼,災星、惡夢、不如意,以僧威力願消失!

 

4.願一切眾生,已得苦不苦,已得怖不怖,已得憂不憂!

 

5.至今為我等,所集功德果,願諸天隨喜,一切得成就!

6.以信施布施,願常守護戒,願樂於禪修,願得至天界! 

 

7.以一切佛力,諸獨覺之力,及阿拉漢力,結一切守護! 

 

8.所有此、他世財富,或於天界殊勝寶,無有等同如來者。此乃佛之殊勝寶,以此實語願安樂! 

 

9.所有此、他世財富,或於天界殊勝寶,無有等同如來者。此乃法之殊勝寶,以此實語願安樂! 

 

10.所有此、他世財富,或於天界殊勝寶,無有等同如來者。此乃僧之殊勝寶,以此實語願安樂!

 

11.願得諸吉祥,願諸天守護;依諸佛威力,願你常快樂! 

 

12.願得諸吉祥,願諸天守護;依諸法威力,願你常快樂! 

 

13.願得諸吉祥,願諸天守護;依諸僧威力,願你常快樂! 

 

14.大悲的守護者,為利一切眾生,圓滿諸巴拉密,證得無上正覺。

以此真實之語,願你恒常平安! 

 

15.菩提樹下勝利者,為釋迦族增喜悅;願你也如此勝利,得勝利勝利吉祥!

 

16.坐在不可戰勝的一切諸佛灌頂處、大地蓮花座頂上,隨喜至高的成就! 

 

17.吉星象、善吉祥,善黎明、善奉祀,善那、善瞬間,善獻供給梵行者。 

 

18.身業正直,語業正直,意業正直,他們的志願是正直。 

 

19.所作正直後,以正直達成目標。

願你達成目標與快樂,並在佛教中增長!願你和一切親戚皆健康、快樂! 

 

──午前經結束──

 


[1] 泰文版作 pañhavipokkhare

11. Pubbaõhasuttam 

 

1.   Yaü dunnimittaü avamaïgalañca, yo cāmanāpo sakuõassa saddo; pāpaggaho dussupinaü akantaü, Buddhānubhāvena vināsamentu! 

 

2.   Yaü dunnimittaü avamaïgalañca, yo cāmanāpo sakuõassa saddo; pāpaggaho dussupinaü akantaü, Dhammānubhāvena vināsamentu! 

 

3.   Yaü dunnimittaü avamaïgalañca, yo cāmanāpo sakuõassa saddo; pāpaggaho dussupinaü akantaü, Saüghānubhāvena vināsamentu! 

 

4.   Dukkhappattā ca nidukkhā, bhayappattā ca nibbhayā; sokappattā ca nissokā, hontu sabbepi pāõino. 

 

5.   Ettāvatā ca amhehi, sambhataü puññasampadaü; Sabbe devānumodantu, sabbasampatti siddhiyā. 

 

6.  Dānaü dadantu saddhāya, sīlaü rakkhantu sabbadā; Bhāvanābhiratā hontu, gacchantu devatāgatā.

 

7.  Sabbe Buddhā balappattā, paccekānañca yaü balaü; Arahantānañca tejena, rakkhaü bandhāmi sabbaso.

 

8.  Yaü kiñci vittaü idha vā huraü vā, saggesu vā yaü ratanaü paõītaü; na no samaü atthi tathāgatena, idampi Buddhe ratanaü paõītaü; etena saccena suvatthi hotu.

 

9.  Yaü kiñci vittaü idha vā huraü vā, saggesu vā yaü ratanaü paõītaü; na no samaü atthi tathāgatena, idampi Dhamme ratanaü paõītaü; etena saccena suvatthi hotu.

 

10.Yaü kiñci vittaü idha vā huraü vā, saggesu vā yaü ratanaü paõītaü; na no samaü atthi tathāgatena, idampi Saïghe ratanaü paõītaü; etena saccena suvatthi hotu.

 

11.Bhavatu sabbamaïgalaü, rakkhantu sabbadevatā; Sabbabuddhānubhāvena, sadā sukhī bhavantu te.

 

12.Bhavatu sabbamaïgalaü, rakkhantu sabbadevatā; Sabbadhammānubhāvena, sadā sukhī bhavantu te.

 

13.Bhavatu sabbamaïgalaü, rakkhantu sabbadevatā; Sabbasaïghānubhāvena, sadā sukhī bhavantu te.

 

14.Mahākāruõiko Nātho, hitāya sabbapāõinaü; Pūretvā pāramī sabbā, patto sambodhim-uttamaü; Etena saccavajjena, sotthi te hotu sabbadā.

 

15.Jayanto bodhiyā mūle,

Sakyānaü nandivaóóhano, Evameva jayo hotu, jayassu jayamaïgale.

 

16.Aparājitapallaïke, sīse puthuvipukkhale[1], Abhiseke sabbabuddhānaü, aggappatto pamodati.

 

17.Sunakkhattaü sumaïgalaü suppabhātaü suhuññhitaü; sukhaõo sumuhutto ca, suyiññhaü brahmacārisu.

 

18.Padakkhiõaü kāyakammaü vācākammaü padakkhiõaü Padakkhiõaü manokammaü paõīdhi te padakkhiõe.

 

19.Padakkhiõāni katvāna, labhantatthe padakkhiõe. Te atthaladdhā sukhitā, virūëhā Buddhasāsane; Arogā sukhitā hotha, saha sabbehi ñātibhi.

 

——Pubbaõhasuttaü niññhitaü

 

 

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()