如同無意識的[屍體般]不淨,此有意識[之身也]是不淨;見到身體的不淨,行者應修習不淨。

 

這樣的顏色、形狀和氣味,所依處和外觀,我身體的三十二[部分],厭惡[如同]死屍。

 

[如同]從死屍上所掉落的,依於身體的[部分]很厭惡;它的容器確實不淨,位於此如屍之身中。

 

猶如糞便中的蛆蟲,此身也依不淨而生;裡面充滿了不淨,如溢滿了的廁所。

 

經常流出不淨,如同壺中[溢出]之油;各種蟲蛆的住所,就像污水池一樣。

如瘡、如疾病、如傷口的身體,無可救藥、厭惡,就像朽壞的屍體。 

 

Maraõànussati bhàvanà

 

Pavātadīpa tulyāya, sāyusantatiyākkhayaü; Parūpamāya sampassaü, bhāvaye maraõassatiü.

 

Mahāsampatti sampattā, yathā sattā matā idha; Tathā ahaü marissāmi, maraõaü mama hessati.

 

Uppattiyā sahevedaü, maraõaü āgataü sadā; Maraõatthāya okāsaü, vadhako viya esati.

 

Īsakaü anivattaü taü, satataü gamanussukaü; Jīvitaü udayā atthaü, suriyo viya dhāvati.

Gaõóabhūto rogabhūto, vaõabhūto samussayo; Atekicchoti jeguccho, pabhinna kuõapūpamoti.

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()