「我有老法,無法避免老;我有病法,無法避免病;我有死法,無法避免死;

一切我所喜愛、可意的會分散、別離;我是業的所有者,業的繼承者,以業為起源,以業為親屬,以業為皈依處。無論我所造的是善或惡之業,我將是它的承受者。」

我應當如此經常地省察。

Abhiõhapaccavekkhaõa pàñha

 

Jarādhammomhi jaraü anatīto; Byādhidhammomhi byādhiü anatīto;

Maraõadhammomhi maraõaü anatīto;

Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo; 

Kammassakomhi kammadāyādo kammayoni kammabandhu kammapañisaraõo, yaü kammaü karissāmi kalyāõaü vā pāpakaü vā, tassa dāyādo bhavissāmi.

Evam amhehi abhiõhaü paccavekkhitabbaü.  

 

 

Dvattiüsàkàro 

Ayaü kho me kāyo uddhaü pādatalā, adho kesa- matthakā tacapariyanto pūro nānappakārassa asucino.

Atthi imasmiü kāye Kesā lomā nakhā dantā taco,

Maüsaü nhārū aññhī aññhimiñjaü vakkaü, Hadayaü yakanaü kilomakaü pihakaü papphāsaü,

Antaü antaguõaü udariyaü karīsaü matthake matthaluïgaü,

Pittaü semhaü pubbo lohitaü sedo medo, Assu vasā kheëo siïghāõikā lasikā muttaü.

Evamayaü me kāyo uddhaü pādatalā, adho kesa- matthakā tacapariyanto pūro nānappakārassa asucino.

arrow
arrow
    全站熱搜
    創作者介紹
    創作者 南傳上座部佛教 的頭像
    南傳上座部佛教

    南傳上座部佛教

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()