再者,諸比庫,比庫在行走時,瞭知『我行走』;

或站立時,瞭知『我站立』;

或坐著時,瞭知『我坐著』;

或躺臥時,瞭知『我躺臥』。

 

無論身體所處如何,只是如實地瞭知。

 

 

如此,或於內身隨觀身而住,或於外身隨觀身而住,或於內外身隨觀身而住。或於身隨觀生起之法而住,或於身隨觀壞滅之法而住,或於身

隨觀生起、壞滅之法而住。他現起『有身』之念,只是為了智與憶念的程度。他無所依而住,亦不執取世間的一切。

 

諸比庫,比庫乃如此於身隨觀身而住。

 

 

 

──威儀路部分結束──

samudayavayadhammānupassī vā kāyasmiü viharati. Atthi kāyoti vā panassa sati paccupaññhitā hoti yāvadeva ñāõamattāya pañissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

 

Iriyāpathapabbaü niññhitaü.

 

 

Kàyànupassanà sampajànapabbaü

 

Puna caparaü, bhikkhave, bhikkhu abhikkante pañikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saïghāñipattacīvaradhāraõe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ñhite

nisinne sutte jāgarite bhāsite tuõhībhāve sampajānakārī hoti.

Iti ajjhattaü vā ... pe ... evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

 

Sampajānapabbaü niññhitaü.

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()