1418206321572330.jpg

那麼,諸比庫,比庫又如何於身隨觀身而住呢?

諸比庫,於此,比庫前往林野,前往樹下,或前往空閒處,結跏趺而坐,保持其身正直,使正念現起於面前。他只念於入息,只念於出息。

入息長時,瞭知『我入息長』;出息長時,瞭知『我出息長』。

入息短時,瞭知『我入息短』;出息短時,瞭知『我出息短』。

他學『我將覺知全身而入息』;他學『我將覺知全身而出息』。

他學『我將平靜身行而入息』;他學『我將平靜身行而出息』。

諸比庫,猶如熟練的轆轤匠或轆轤匠的學徒,在長轉時瞭知『我在長轉』;在短轉時瞭知『我在短轉』。

諸比庫,同樣地,比庫入息長時,瞭知『我入息長』;出息長時,瞭知『我出息長』。入息短時,瞭知『我入息短』;出息短時,瞭知『我出息短』。他學『我將覺知全身而入息』;他學『我將覺知全身而出息』。他學『我將平靜身行而入息』;他學’我將平靜身行而出息』。

如此,或於內身隨觀身而住,或於外身隨觀身而住,或於內外身隨觀身而住。或於身隨觀生起之法而住,或於身隨觀壞滅之法而住,或於身隨觀生起、壞滅之法而住。他現起『有身』之念,只是為了智與憶念的程度。他無所依而住,亦不執取世間的一切。

 

諸比庫,比庫乃如此於身隨觀身而住。

 

──入出息部分結束──

 

Kàyànupassanà ànàpànapabbaü

 

 

“Kathañca pana, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaïkaüābhujitvā ujuü kāyaü paõidhāya parimukhaü satiü upaññhapetvā. So satova assasati, satova passasati. 

“Dīghaü vā assasanto ‘dīghaü assasāmī’ti pajānāti, dīghaü vā passasanto ‘dīghaüpassasāmī’ti pajānāti. Rassaü vā assasanto ‘rassaü assasāmī’ti pajānāti, rassaü vāpassasanto ‘rassaü passasāmī’ti pajānāti.

‘Sabbakāyapañisaüvedī assasissāmī’ti sikkhati,

‘sabbakāyapañisaüvedī passasissāmī’ti sikkhati. ‘Passambhayaü kāyasaïkhāraüassasissāmī’ti sikkhati, ‘passambhayaü kāyasaïkhāraü passasissāmī’ti sikkhati.

“Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaü vāañchanto ‘dīghaü añchāmī’ti pajānāti, rassaü vā añchanto ‘rassaü añchāmī’ti pajānāti. Evameva kho, bhikkhave, bhikkhu dīghaü vā assasanto ‘dīghaü assasāmī’ti pajānāti, dīghaü vā passasanto ‘dīghaü passasāmī’ti pajānāti, rassaü vā assasanto‘rassaü assasāmī’ti pajānāti, rassaü vā passasanto ‘rassaü passasāmī’ti pajānāti.‘Sabbakāyapañisaüvedī assasissāmī’ti sikkhati, ‘sabbakāyapañisaüvedīpassasissāmī’ti sikkhati, ‘passambhayaü kāyasaïkhāraü assasissāmī’ti sikkhati,‘passambhayaü kāyasaïkhāraü passasissāmī’ti sikkhati.

 

“Iti ajjhattaü vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vākāyasmiü viharati, vayadhammānupassī vā kāyasmiü viharati, samudayavayadhammānupassī vā kāyasmiü viharati. ‘Atthi kāyo’ti vā panassa sati paccupaññhitā hoti yāvadeva ñāõamattāya pañissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.

“Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

 

Ānāpānapabbaü niññhitaü.

 

 

Kàyànupassanà iriyàpathapabbaü

 

“Puna caparaü, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ñhito vā‘ñhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti, yathā yathā vā panassa kāyo paõihito hoti, tathā tathā naü pajānāti.

“Iti ajjhattaü vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vākāyasmiü viharati, vayadhammānupassī vā kāyasmiü viharati,

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()