──《長部·第 22 經》

 

 

如是我聞:一時,跋嘎瓦住在古盧國名為甘馬薩曇馬的古盧市鎮。

於其處,跋嘎瓦對諸比庫說:「諸比庫。」那些比庫應答跋嘎瓦:「尊者。」

跋嘎瓦如此說:

 

總說

 

「諸比庫,此一行道,能清淨有情,超越愁、悲,滅除苦、憂,得達如理,現證涅槃,此即是四念處。

 

 

哪四種呢?諸比庫,於此,比庫於身隨觀身而住,熱誠,正知,具念,調伏世間之貪、憂;於受隨觀受而住,熱誠,正知,具念,調伏世間之貪、憂;於心隨觀心而住,熱誠,正知,具念,調伏世間之貪、憂;於法隨觀法而住,熱誠,正知,具念,調伏世間之貪、憂。

──總說結束──

 

Kàyànupassanà ànàpànapabbaü

 

Kathañca pana, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaïkaü ābhujitvā ujuü kāyaü paõidhāya parimukhaü satiü upaññhapetvā. So satova assasati, satova passasati. 

Dīghaü vā assasanto dīghaü assasāmīti pajānāti, dīghaü vā passasanto dīghaü passasāmīti pajānāti. Rassaü vā assasanto rassaü assasāmīti pajānāti, rassaü vā passasanto rassaü passasāmīti pajānāti.

Sabbakāyapañisaüvedī assasissāmīti sikkhati,

sabbakāyapañisaüvedī passasissāmīti sikkhati. Passambhayaü kāyasaïkhāraü assasissāmīti sikkhati, passambhayaü kāyasaïkhāraü passasissāmīti sikkhati.

Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaü vā añchanto dīghaü añchāmīti pajānāti, rassaü vā añchanto rassaü añchāmīti pajānāti. Evameva kho, bhikkhave, bhikkhu dīghaü vā assasanto dīghaü assasāmīti pajānāti, dīghaü vā passasanto dīghaü passasāmīti pajānāti, rassaü vā assasanto rassaü assasāmīti pajānāti, rassaü vā passasanto rassaü passasāmīti pajānāti. Sabbakāyapañisaüvedī assasissāmīti sikkhati, sabbakāyapañisaüvedī passasissāmīti sikkhati, passambhayaü kāyasaïkhāraü assasissāmīti sikkhati, passambhayaü kāyasaïkhāraü passasissāmīti sikkhati.

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()