本品依斯里蘭卡傳統,介紹最為常見的、一般作為祝福之用的護衛經唸誦程序。這一部分以最常用的三種護衛經──《大吉祥經》《寶經》和《應作慈愛經》為中心,同時也把經常結合此三經一起唸誦的《禮敬三寶》《勝利護衛》《大勝利吉祥偈》《無畏偈》和《隨喜功德》等一併編排進去,從而組成一套完整的唸誦儀規。

 

 

邀請

 

為了能排除不幸,為達成一切成就,為一切痛苦消失,請誦吉祥護衛經!

 

為了能排除不幸,為達成一切成就,為一切怖畏消失,請誦吉祥護衛經!

 

為了能排除不幸,為達成一切成就,為一切疾病消失,請誦吉祥護衛經!

 

 

教導

(比庫用聽眾的語言教導)

 

 

 

 

禮敬

 

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

 

皈依  

 

我皈依佛,我皈依法,我皈依僧; 

第二次我皈依佛,第二次我皈依法,第二次我皈依僧; 

第三次我皈依佛,第三次我皈依法,第三次我皈依僧。 

 

 

比庫:三皈依已經圓滿。 

求戒者:是的,尊者! 

 

 

五戒

  

1.我受持離殺生學處;

 

2.我受持離不與取學處;

 

3.我受持離欲邪行學處;

 

4.我受持離虛妄語學處;

 

5.我受持離放逸之因的諸酒類學處。 

 

 

邀請諸天 

 

願普輪圍界,諸天來聆聽,牟尼王正法,導生天、解脫! 

 

大德們,這是聆聽護衛經的時候! 

 大德們,這是聆聽護衛經的時候! 

大德們,這是聆聽護衛經的時候! 

 

 

禮敬 

 

禮敬彼跋嘎瓦、阿拉漢、正自覺者! 

禮敬彼跋嘎瓦、阿拉漢、正自覺者! 

禮敬彼跋嘎瓦、阿拉漢、正自覺者! 

 

 

佛隨念 

 

彼跋嘎瓦亦即是阿拉漢,正自覺者,明行具足,善至,世間解,無上調御丈夫,天人導師,佛陀,跋嘎瓦。

 

 

法隨念 

 

法乃跋嘎瓦所善說,是自見的,無時的,來見的,導向[涅槃]的,智者們可各自證知的。 

 

僧隨念 

 

    跋嘎瓦的弟子僧團是善行道者,跋嘎瓦的弟子僧團是正直行道者,跋嘎瓦的弟子僧團是如理行道者,跋嘎瓦的弟子僧團是正當行道者。也即是四雙八士,此乃跋嘎瓦的弟子僧團,應受供養,應受供奉,應受布施,應受合掌,是世間無上的福田。 

 

諸比庫,如此憶念佛、法、僧,將無畏.懼怕,及身毛豎立!  

 

 

以此真實語,願三寶護你!

以此真實語,願三寶護你!

以此真實語,願三寶護你!

âràdhanà 

 

Vipatti pañibāhāya, sabbasampatti siddhiyā, Sabbadukkhavināsāya, parittaü brūtha maïgalaü.

 

 

 

Vipatti pañibāhāya, sabbasampatti siddhiyā, Sabbabhayavināsāya, parittaü brūtha maïgalaü. 

 

Vipatti pañibāhāya, sabbasampatti siddhiyā, Sabbarogavināsāya, parittaü brūtha maïgalaü. 

 

 

Anusàsanà

 

(Sotārā sakāya bhāsāya) 

 

 

Namakkàra

 

 

Namo tassa bhagavato arahato sammāsambuddhassa.(x3)

 

 

 

Saraõagamana

 

Buddhaü saraõaü gacchāmi.

Dhammaü saraõaü gacchāmi.

Saïghaü saraõaü gacchāmi.

Dutiyampi, Buddhaü saraõaü gacchāmi.

Dutiyampi, Dhammaü saraõaü gacchāmi.

Dutiyampi, Saïghaü saraõaü gacchāmi.

Tatiyampi, Buddhaü saraõaü gacchāmi.

Tatiyampi, Dhammaü saraõaü gacchāmi.

Tatiyampi, Saïghaü saraõaü gacchāmi.

 

Bhikkhu: Tisaraõa-gamaõaü sampuõõaü. Yācanakā: Āma, bhante.

 

 

 

Pañcasãla

 

1.Pāõātipātā veramaõī sikkhāpadaü samādiyāmi.

2.Adinnādānā veramaõī sikkhāpadaü samādiyāmi. 3.Kāmesu micchācāra veramaõī sikkhāpadaü samādiyāmi.

4.Musāvādā veramaõī sikkhāpadaü samādiyāmi. 5.Surā-meraya-majja-pamādaññhānā veramaõī sikkhāpadaü samādiyāmi.

 

 

Devàràdhanà

Samantā cakkavāëesu, atrāgacchantu devatā,

Saddhammaü munirājassa, suõantu saggamokkhadaü.

 

Parittassavaõakālo ayaü bhadantā. (x3)

 

Namakkàra

 

Namo tassa bhagavato arahato sammāsambuddhassa.(x3)

 

Buddhànussati

 

Itipi so Bhagavā arahaü, sammāsambuddho, vijjācaraõa-sampanno, sugato, lokavidū, anuttaro, purisadamma sārathi, satthā devamanussānaü, buddho, bhagavāti.

 

Dhammànussati

 

Svākkhāto bhagavatā dhammo, sandiññhiko, akāliko, ehipassiko, opanayiko, paccattaü veditabbo viññūhīti.

 

 

Saïghànussati

Supañipanno bhagavato sāvakasaïgho, ujupañipanno bhagavato sāvakasaïgho, ñāyapañipanno bhagavato sāvakasaïgho, sāmīcipañipanno bhagavato sāvaka- saïgho; yadidaü: cattāri purisayugāni aññha purisapuggalā, esa bhagavato sāvakasaïgho; āhuneyyo, pāhuneyyo, dakkhiõeyyo, añjalikaraõīyo, anuttaraü puññakkhettaü lokassāti.

 

Evaü buddhaü sarantānaü,  dhammaü saïghañca bhikkhavo; bhayaü vā chambhitattaü vā,  lomahaüso na hessatīti.

 

 

Etena sacca-vajjena, pātu tvaü ratanattayaü. etena sacca-vajjena, pātu tvaü ratanattayaü. etena sacca-vajjena, pātu tvaü ratanattayaü. 

 

  

Mahàmaïgalasuttaü

Evaü me sutaü: ekaü samayaü bhagavā

Sāvatthiyaü viharati Jetavane anāthapiõóikassa ārāme. 

Atha kho aññatarā devatā abhikkantāya rattiyā, abhikkantavaõõā, kevalakappaü Jetavanaü obhāsetvā yena bhagavā tenupasaïkami, upasaïkamitvā bhagavantaü abhivādetvā ekamantaü aññhāsi. Ekamantaü ñhitā kho sā devatā bhagavantaü gāthāya ajjhabhāsi -

 

Bahū devā manussā ca, maïgalāni acintayuü, ākaïkhamānā sotthānaü, brūhi maïgalamuttamaü.

 

Asevanā ca bālānaü, paõóitānañca sevanā, pūjā ca pūjanīyānaü, etaü maïgalamuttamaü

 

Patirūpadesavāso ca, pubbe ca katapuññatā, attasammāpaõīdhi ca, etaü maïgalamuttamaü.

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()