本品是斯里蘭卡傳統通用的供佛方式。有許多斯里蘭卡寺院將「供佛」定為日常課誦,也有些寺院在用餐之前先進行供佛。如果居士家中設置有佛龕或佛堂,也可每天唸誦此供佛儀規。 

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

邀請

 

跋嘎瓦您教法,只要住世間,願悲憫世間,接受此供養!

 

供燈

 

燃燒之燈燭,以驅除黑暗;我供正覺者,除暗三界燈!

 

供香

 

我以勝妙香,供養於如來,具無邊功德,身語妙香者。

 

供花

 

我將這具足色香德質的花聚,供養於牟尼王(佛陀)的蓮足。

我供養花給佛陀,以我此功德,使我能獲得解脫;

猶如這些花將會枯萎,我的身體也將會走向毀滅。

 

供水

 

跋嘎瓦.至上者,願受此清香、清涼..澄淨、甘甜.淨之水!

 

供飲料

 

尊者.至上者,願出於悲憫,接受我們此,備好之飲料!

 

供乳製品

 

尊者.至上者,願出於悲憫,接受我們此,勝妙之乳品!

 

供飯

 

尊者.至上者,願出於悲憫,接受我們此,備好之食物!

尊者.至上者,願出於悲憫,接受我們此,備好之食物!

尊者.至上者,願出於悲憫,接受我們此,備好之食物! 

 

供菜餚

 

尊者.至上者,願出於悲憫,接受我們此,備好之菜餚! 

 

        供水果

 

尊者.至上者,願出於悲憫,接受我們此,備好之水果!

 

供甜品

 

尊者.至上者,願出於悲憫,接受我們此,備好之甜品!

  



[1] 唸下面的供養偈具體應視準備的供品而定。若無該供品則免唸。

[2] 如果供的是油燈而不是蠟燭時,則將 Sittha-telappadittena 改為Gandha-telappadittena

[3] 早上供佛時可免供飲料,故不用唸此偈。

[4] 下午供佛時不應供奉從乳製品以下的食物,故從此偈以下不用唸 

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

 

âràdhanà[1] 

 

Yāvatā Bhagavā loke, tiññheyya tava sāsanaü, tāvatā patigaõhātu, pūjā lokānukampayā.

 

Padipa påjà 

 

Sittha-telappadittena[2], dīpena tama dhaüsinā, tiloka-dīpaü Sambuddhaü, pūjayāmi tamo-nudaü.

 

Sugandha påjà 

 

Sugandhi-kāya-vadanaü, ananta-guõa-gandhinaü, Sugandhināhaü gandhena, pūjayāmi Tathāgataü.

 

Puppha påjà 

 

Vaõõa-gandha-guõopetaü, etaü kusuma-santatiü, pūjayāmi Munindassa, siri-pāda-saroruhe. Pūjemi Buddhaü Kusumena nena,

Puññena me tena labhāmi mokkhaü; Pupphaü milāyāti yathā idaü me, Kāyo tathā yāti vināsa-bhāvaü.

 

Pànãya påjà 

 

 

 

Sugandhaü sītalaü kappaü, Pasanna-madhuraü subhaü, Pānīyaü etaü Bhagavā, patigaõhātumuttama. 

 

Pànaka påjà[3] 

 

 

Adhivāsetu no Bhante, Pānakaü parikappitaü, Anukampaü upādāya, patigaõhātumuttama.

 

Khãra-pànaka påjà[4] 

 

 

Adhivāsetu no Bhante, paõītaü khīra-pānakaü, Anukampaü upādāya, patigaõhātumuttama.  

 

Bhojana påjà  

 

Adhivāsetu no Bhante, bhojanaü parikappitaü, Anukampaü upādāya, patigaõhātumuttama.

 

Adhivāsetu no Bhante, bhojanaü parikappitaü, Anukampaü upādāya, patigaõhātumuttama.

 

Adhivāsetu no Bhante, bhojanaü parikappitaü, Anukampaü upādāya, patigaõhātumuttama.

 

Vyañjana påjà 

 

 

Adhivāsetu no Bhante, vyañjanaü parikappitaü, Anukampaü upādāya, patigaõhātumuttama. 

 

Phalàphala påjà  

 

Adhivāsetu no Bhante, phalāphalaü parikappitaü, Anukampaü upādāya, patigaõhātumuttama. 

 

Khajjaka påjà   

 

Adhivāsetu no Bhante, khajjakaü parikappitaü, Anukampaü upādāya, patigaõhātumuttama. 

 

Ratanattayavandanà 

Buddha vandanà   

 

Itipi so Bhagavā, arahaü, sammāsambuddho, vijjācaraõa-sampanno, sugato, lokavidū, anuttaro purisadammasārathi, satthā devamanussānaü, buddho, bhagavāti.  

 

Buddhaü jīvita-pariyantaü saraõaü gacchāmi.  

 

Ye ca buddhā atītā ca, ye ca buddhā anāgatā, paccuppannā ca ye buddhā, ahaü vandāmi sabbadā.  

 

Natthi me saraõaü aññaü, 

 

Buddho me saraõaü varaü. etena sacca-vajjena,

 

hotu me jaya-maïgalaü.

 

Uttamaïgena vandehaü, pada-paüsu-varuttamaü; buddhe yo khalito doso,buddho khamatu taü mamaü

 

 

 

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()