TB2DjHvgsnI8KJjSsziXXb8QpXa_!!3439861020.png

桑喀地謝沙誦

具壽們,誦出此十三桑喀地謝沙法來。

1. 故意出精,除了夢中外,桑喀地謝沙。

2.若比庫以貪愛、變易之心與女人發生身體相接觸,或抓手,或抓髮,或觸摩任何部分者,桑喀地謝沙。

3.若比庫以貪愛、變易之心對女人說粗俗語,猶如少男對少女[說]與淫欲相關者一樣,桑喀地謝沙。

4.若比庫以貪愛、變易之心於女人面前,讚歎以欲侍奉自己而說:“姊妹,這是最上的侍奉:像我這樣的持戒者、善法者、梵行者,應該以此法來侍奉。”與淫欲相關者,桑喀地謝沙。

5.若比庫從事做媒,[傳達]男子之意給女子,或女子之意給男子,而成為夫妻或情人[7],乃至短暫關係,也桑喀地謝沙。

6.比庫在為自己建造自行乞求的無[施]主孤邸[8]時,當適量而造。這裡的量是:長為善至張手[9]的十二張手,內部寬為七張。應帶領比庫們指示地點,應由那些比庫指示無侵害、有環繞空間的地點。假如比庫在有侵害[10]、無環繞空間[11]的地點建造自行乞求的孤邸,或未帶領比庫們指示地點,或超過量者,桑喀地謝沙。

7.比庫在為自己建造有[施]主的大住所時,應帶領比庫們指示地點,應由那些比庫指示無侵害、有環繞空間的地點。假如比庫在有侵害、無環繞空間的地點建造大住所,或未帶領比庫們指示地點者,桑喀地謝沙。

8.若比庫惡意、瞋恨、不滿,以無根據的巴拉基咖法誹謗比庫:“或許因此能使他從梵行中退墮。”從那之後的時間,[無論]被檢問或沒有被檢問,那只是毫無根據的事件,且比庫基於瞋恨,桑喀地謝沙。

9.若比庫惡意、瞋恨、不滿,取其他事件的部分類似之處,以巴拉基咖法誹謗比庫:“或許因此能使他從梵行中退墮。”從那之後的時間,[無論]被檢問或沒有被檢問,那只是取了其他事件的部分類似之處,且比庫基於瞋恨,桑喀地謝沙。

10.若比庫致力於分裂和合的僧團,或受持、堅持、住立於導致分裂之事。比庫們應如此勸告那個比庫:“請具壽不要致力於分裂和合的僧團,或受持、堅持、住立於導致分裂之事。具壽,請與僧團和合,和合的僧團確實是歡喜、無爭、同一誦[戒]、安樂而住的!”當比庫們如此勸告那個比庫時,若他仍然堅持,比庫們應乃至第三次地勸諫那個比庫,使他捨棄。假如在乃至第三次勸諫時捨棄了,這實在很好。假如不捨棄,桑喀地謝沙。

11.有比庫是那個比庫的追隨者,說別眾者,一個、兩個或三個,若他們如此說:“具壽們,請不要說那位比庫的任何事情。那位比庫是法說者,那位比庫是律說者,那位比庫取我們所欲和所喜樂而說,他知我們而說,那是我們所忍可的。”比庫們應如此勸告那些比庫:“請具壽們不要如此說,那個比庫不是法說者,那個比庫也不是律說者。具壽們,不要喜歡分裂僧團。具壽們,請與僧團和合,和合的僧團確實是歡喜、無爭、同一誦[戒]、安樂而住的!”當比庫們如此勸告那些比庫時,若他們仍然堅持,比庫們應乃至第三次地勸諫那些比庫,使他們捨棄。假如在乃至第三次勸諫時捨棄了,這實在很好。假如不捨棄,桑喀地謝沙。

12.若有生性難教的比庫,當比庫們在屬於所誦學處的範圍內如法勸告時,他使自己不受勸告:“請具壽們不要勸告我任何善的或惡的,我也不會勸說具壽們任何善的或惡的,請具壽們停止勸告我!”比庫們應如此勸告那個比庫:“請具壽不要使自己不受勸告,請具壽使自己接受勸告,請具壽如法地勸告比庫們,比庫們也將如法地勸說具壽,如此則跋嘎瓦之眾得以增長,這即是──互相勸告,互相出罪。”當比庫們如此勸告那個比庫時,若他仍然堅持,比庫們應乃至第三次地勸諫那個比庫,使他捨棄。假如在乃至第三次勸諫時捨棄,這實在很好。假如不捨棄,桑喀地謝沙。

13.若有比庫依止某一村或鎮而住,是污家者[16],惡行者[17]。他的惡行被看見且被聽聞,以及被他所污的諸家被看見且被聽聞。比庫們應如此勸告那個比庫:“具壽實是污家者,惡行者。具壽的惡行被看見且被聽聞,以及被具壽所污的諸家被看見且被聽聞。請具壽離開此住處,你在這裡已住夠了!”當比庫們如此勸告那個比庫時,卻如此對那些比庫說:“比庫們是隨欲者,比庫們是隨瞋者,比庫們是隨癡者,比庫們是隨怖者。對同樣的罪,驅出一些人,不驅出一些人。”比庫們應如此勸告那個比庫:“請具壽不要如此說。比庫們不是隨欲者,比庫們不是隨瞋者,比庫們不是隨癡者,比庫們不是隨怖者。具壽實是污家者,惡行者。具壽的惡行被看見且被聽聞,以及被具壽所污的諸家被看見且被聽聞。請具壽離開此住處,你在這裡已住夠了!”當比庫們如此勸告那個比庫時,若他仍然堅持,比庫們應乃至第三次地勸諫那個比庫,使他捨棄。假如在乃至第三次勸諫時捨棄了,這實在很好。假如不捨棄,桑喀地謝沙。

具壽們,已經誦出十三桑喀地謝沙法。[前面]九條最初即犯;[後面]四條乃至第三次[勸諫才犯]。凡是比庫犯了其中任何一條後,明知而隱瞞多少天,[即使]該比庫不願意,[也]應別住多少天。已住了別住的比庫還應為比庫再履行六夜馬那答。行了馬那答的比庫,哪裡有二十眾的比庫僧,該比庫即應在那裡出罪。假如不滿二十眾的比庫僧為該比庫出罪,即使[缺少]一位,該比庫也不能出罪,而且那些比庫應受呵責。這於此是如法的。

在此我問諸具壽:“於此是否清淨?”

第二次我再問:“於此是否清淨?”

第三次我再問:“於此是否清淨?”

於此諸具壽是清淨的,因此默然。此事我如是持。

──桑喀地謝沙誦第三──

 

 

 

 

[1] 緬甸सुक्कविस्सट्ठि。

[2] 緬甸हत्थग्गाहं वा वेणिग्गाहं。

[3] 緬甸methunåpasaühitàhi;泰國मेथुनूपसञ्हिताहि。

[4] 緬甸methunupasaühitena;泰國मेथुनूपसञ्हितेन。

[5] 泰國इत्थीमतिं。

[6] 泰國तं khaõikàya'pi。

[7] 而成為夫妻或情人 (जायत्तने वा जारत्तने वा)。直譯為:“處於夫妻或情人的狀態。”含有雙向的意思。在《大分別》中只作單向的解釋:你將成為妻子;或你將成為情婦。

[8] 孤邸:巴利語कुटि音譯,意為小屋、寮房、茅屋。在《大分別》中解釋為只有內部塗灰、外部塗灰或內外部皆塗灰的才算。

[9] 善至張手 (सुगतविदत्थि):張手(विदत्थि),又作搩手、拃手。即手掌張開後由拇指到小指(或中指)兩端之間的長度。義註中說:善至(सुगत佛陀十種德號之一)張手等於中等身材之人的三張手,建築師肘尺的一個半肘長。但根據泰國的演算法,善至的一張手是常人的1.33倍。

若在“張手”之前沒有特別加上“善至”,則是指常人的張手。

在律藏中較常用到的長度單位是:1尋(व्याम, ब्याम)= 4肘(रतन);1伸手所及(हत्थपास)= 2.5肘;1肘=2張手;1張手=12指寬(अङ्गुल);1指寬=7穀(धञ्ञमास)。

[10] 有侵害 (सारम्भ):指有蟻穴、白蟻穴、鼠穴、蛇穴、蠍穴、蜈蚣穴、象巢、馬巢、獅巢、虎巢、豹巢、熊巢等動物巢穴;或莊稼地、菜地、屠宰場、刑場、墓地、園地、王地、監獄、酒坊、車道、集會處等,稱為有侵害處。

[11] 無環繞空間 (अपरिक्कमन):指牛車不能環繞,在四周梯子不能環繞,稱為無環繞空間。

[12] 緬甸मायस्मा。以下類推。

[13] 泰國वचनीयं एव आयस्मा。

[14] 緬甸वदतु。

[15] 緬甸अलं ते。以下類推。

[16] 污家者 (कुलदूसक)。在《大分別》中解釋:“家有四種家:刹帝利家、婆羅門家、吠舍家、首陀羅家。污家即是以花、果、粉、粘土、齒木、竹、藥方或走役信使等玷污諸家。”也即是說:比庫通過贈送在家人禮物、為在家人送信走使、提供勞力服務等行為,使在家人的信心受到污染。凡比庫有任何這類的行為者,犯惡作罪。

[17] 惡行者 (पापसमाचार)。在《大分別》中解釋:“種植又令種植小花樹,澆水又令澆,採集又令採集,編織又令編織者。”在制戒因緣中提到,這一類的行為還包括下棋、玩遊戲、猜字、舞刀弄劍、跑跳、唱歌跳舞等惡行。凡比庫從事這類的行為者,犯惡作罪。

[18] 緬甸यावतीहं……यावतीहं。

[19] 緬甸उत्तरि。以下類推。

[20] 泰國सङ्घादिसेसुद्देसो niññhito;緬甸सङ्घादिसेसो निट्ठितो。

 

 

सङ्घादिसेसुद्देसो 

 

इमे खो पनायस्मन्तो तेरस सङ्घादिसेसा धम्मा उद्देसं आगच्छन्ति.

1. सञ्चेतनिका सुक्कविसट्ठि[1] अञ्ञत्र सुपिनन्ता सङ्घादिसेसो.

 

2. यो पन भिक्खु ओतिण्णो विपरिणतेन चित्तेन मातुगामेन सद्धिंकायसंसग्गं समापज्जेय्य हत्थगाहं वा वेणिगाहं[2] वा अञ्ञतरस्स वा अञ्ञतरस्स वा अङ्गस्स परामसनं, सङ्घादिसेसो.

 

3. यो पन भिक्खु ओतिण्णो विपरिणतेन चित्तेन मातुगामं दुट्ठुल्लाहि वाचाहि ओभासेय्य यथा तं युवा युवतिं मेथूनुपसंहिताहि[3], सङ्घादिसेसो.

 

4. यो पन भिक्खु ओतिण्णो विपरिणतेन चित्तेन मातुगामस्स सन्तिके अत्तकामपारिचरियाय वण्णं भासेय्य ßetadaggaü भगिनि पारिचरियानं यामादिसं सीलवन्तं कल्याणधम्मं ब्रह्मचारिं एतेन धम्मेन परिचरेय्यांति मेथूनुपसंहितेन[4], सङ्घादिसेसो.

 

5. यो पन भिक्खु सञ्चरित्तं समापज्जेय्य इत्थिया वा पुरिसमतिं पुरिसस्स वा इत्थिमतिं[5], जायत्तने वा जारत्तने वा, अन्तमसो taïkhaõikàya'pi[6], सङ्घादिसेसो.

 

6. सञ्ञाचिकाय पन भिक्खुना कुटिं कारयमानेन अस्सामिकं अत्तुद्देसंपमाणिका कारेतब्बा, तत्रिदं पमाणं, दीघसो द्वादस विदत्थियो सुगतविदत्थिया, तिरियं सत्तन्तरा, भिक्खू अभिनेतब्बा वत्थुदेसनाय, तेहि भिक्खूहि वत्थु देसेतब्बं अनारम्भं सपरिक्कमनं. सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने सञ्ञाचिकाय कुटिं कारेय्य, भिक्खू वाअनभिनेय्य वत्थुदेसनाय, पमाणं वा अतिक्कामेय्य, सङ्घादिसेसो.

 

7. महल्लकं पन भिक्खुना विहारं कारयमानेन सस्सामिकं अत्तुद्देसंभिक्खू अभिनेतब्बा वत्थुदेसनाय, तेहि भिक्खूहि वत्थु देसेतब्बंअनारम्भं सपरिक्कमनं. सारम्भे चे भिक्खु वत्थुस्मिं अपरिक्कमने महल्लकं विहारं कारेय्य, भिक्खू वा अनभिनेय्य वत्थुदेसनाय, सङ्घादिसेसो.

 

8. यो पन भिक्खु भिक्खुं दुट्ठो दोसो अप्पतीतो अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेय्य ßappeva नाम नं इमम्हा ब्रह्मचरिया चावेय्यन्ंति. ततो अपरेन समयेन समनुग्गाहीयमानो वा असमनुग्गाहीयमानो वाअमूलकञ्चेव तं अधिकरणं होति, भिक्खु च दोसं पतिट्ठाति, सङ्घादिसेसो.

 

9. यो पन भिक्खु भिक्खुं दुट्ठो दोसो अप्पतीतो अञ्ञभागियस्स अधिकरणस्स किञ्चिदेसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसेय्य ßappeva नाम नं इमम्हा ब्रह्मचरिया चावेय्यन्ंति. ततो अपरेन समयेन समनुग्गाहीयमानो वा असमनुग्गाहीयमानो वा अञ्ञभागियञ्चेव तंअधिकरणं होति कोचिदेसो लेसमत्तो उपादिन्नो, भिक्खु च दोसं पतिट्ठाति, सङ्घादिसेसो.

 

10. यो पन भिक्खु समग्गस्स सङ्घस्स भेदाय परक्कमेय्य, भेदनसंवत्तनिकं वा अधिकरणं समादाय पग्गय्ह तिट्ठेय्य, सो भिक्खु भिक्खूहि एवमस्स वचनीयो ßmà आयस्मा[12] समग्गस्स सङ्घस्स भेदाय परक्कमि, भेदनसंवत्तनिकं वा अधिकरणं समादाय पग्गय्ह अट्ठासि, समेतायस्मा सङ्घेन, समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरतींति, एवञ्च सो भिक्खु भिक्खूहि वुच्चमानो तथेव पग्गण्हेय्य, सो भिक्खु भिक्खूहि यावततियं समनुभासितब्बो तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमानो तं पटिनिस्सज्जेय्य, इच्चेतंकुसलं, नो चे पटिनिस्सज्जेय्य, सङ्घादिसेसो.

 

11. तस्सेव खो पन भिक्खुस्स भिक्खू होन्ति अनुवत्तका वग्गवादका एको वाद्वे वा तयो वा, ते एवं वदेय्युं ßmà आयस्मन्तो एतं भिक्खुं किञ्चि अवचुत्थ, धम्मवादी चेसो भिक्खु, विनयवादी चेसो भिक्खु, अम्हाकञ्चेसो भिक्खु छन्दञ्च रुचिञ्च आदाय वोहरति, जानाति, नो भासति, अम्हाकम्पेतंखमतींति, ते भिक्खू भिक्खूहि एवमस्सु वचनीया ßmà आयस्मन्तो एवंअवचुत्थ, न चेसो भिक्खु धम्मवादी, न चेसो भिक्खु विनयवादी, माआयस्मन्तानम्पि सङ्घभेदो रुच्चित्थ, समेतायस्मन्तानं सङ्घेन, समग्गो हि सङ्घो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरतींति एवञ्च ते भिक्खूभिक्खूहि वुच्चमाना तथेव पग्गण्हेय्युं, ते भिक्खू भिक्खूहि यावततियंसमनुभासितब्बा तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमाना तंपटिनिस्सज्जेय्युं, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्युं, सङ्घादिसेसो.

 

12. भिक्खु पनेव दुब्बचजातिको होति उद्देस- परियापन्नेसु सिक्खापदेसु भिक्खूहि सहधम्मिकं वुच्चमानो अत्तानं अवचनीयं करोति ßmà मंआयस्मन्तो किञ्चि अवचुत्थ कल्याणं वा पापकं वा, अहम्पायस्मन्ते न किञ्चि वक्खामि कल्याणं वा पापकं वा, विरमथायस्मन्तो मम वचनायांति, सो भिक्खु भिक्खूहि एवमस्स वचनीयो ßmà आयस्मा अत्तानं अवचनीयं अकासि, vacanãyamev'àyasmà[13] अत्तानं करोतु, आयस्मापि भिक्खू वदेतु[14]सहधम्मेन, भिक्खूपि आयस्मन्तं वक्खन्ति सहधम्मेन, एवं संवद्धा हि तस्स भगवतो परिसा यदिदं अञ्ञमञ्ञवचनेन अञ्ञमञ्ञवुट्ठापनेनांति, एवञ्च सो भिक्खु भिक्खूहि वुच्चमानो तथेव पग्गण्हेय्य, सो भिक्खु भिक्खूहि यावततियं समनुभासितब्बो तस्स पटिनिस्सग्गाय यावततियञ्चे समनुभासियमानो तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, सङ्घादिसेसो.

 

13. भिक्खु पनेव अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति कुलदूसको पापसमाचारो, तस्स खो पापका समाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि च तेन दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, सो भिक्खु भिक्खूहि एवमस्स वचनीयो ßàyasmà खो कुलदूसको पापसमाचारो, आयस्मतो खो पापकासमाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि चायस्मता दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, पक्कमतायस्मा इमम्हा आवासा, alan'te[15] इध वासेनांति, एवञ्च सो भिक्खु भिक्खूहि वुच्चमानो ते भिक्खू एवं वदेय्य ßchandagàmino च भिक्खू, दोसगामिनो च भिक्खू, मोहगामिनो च भिक्खू, भयगामिनो च भिक्खू तादिसिकाय आपत्तिया एकच्चं पब्बाजेन्ति, एकच्चं न पब्बाजेन्तींति, सो भिक्खु भिक्खूहि एवमस्स वचनीयो ßmà आयस्मा एवं अवच, न च भिक्खूछन्दगामिनो, न च भिक्खू दोसगामिनो, न च भिक्खू मोहगामिनो, न च भिक्खू भयगामिनो, आयस्मा खो कुलदूसको पापसमाचारो, आयस्मतो खो पापकासमाचारा दिस्सन्ति चेव सुय्यन्ति च, कुलानि चायस्मता दुट्ठानि दिस्सन्ति चेव सुय्यन्ति च, पक्कमतायस्मा इमम्हा आवासा, alan'te इध वासेनांति, एवञ्च सो भिक्खु भिक्खूहि वुच्चमानो तथेव पग्गण्हेय्य, सो भिक्खु भिक्खूहि यावततियं समनुभासितब्बो तस्स पटिनिस्सग्गाय, यावततियञ्चे समनुभासियमानो तं पटिनिस्सज्जेय्य, इच्चेतं कुसलं, नो चे पटिनिस्सज्जेय्य, सङ्घादिसेसो. 

उद्दिट्ठा खो आयस्मन्तो तेरस सङ्घादिसेसा धम्मा. नव पठमापत्तिका, चत्तारो यावततियका. येसं भिक्खु अञ्ञतरं वा अञ्ञतरं वा आपज्जित्वायावतिहं जानं पटिच्छादेति, तावतिहं[18] तेन भिक्खुना अकामापरिवत्थब्बं. परिवुत्थपरिवासेन भिक्खुना उत्तरिं[19] छारत्तंभिक्खुमानत्ताय पटिपज्जितब्बं, चिण्णमानत्तो भिक्खु यत्थ सियावीसतिगणो भिक्खुसङ्घो, तत्थ सो भिक्खु अब्भेतब्बो. एकेनपि चे ऊनो वीसतिगणो भिक्खुसङ्घो तं भिक्खुं अब्भेय्य, सो च भिक्खु अनब्भितो, ते च भिक्खू गारय्हा, अयं तत्थ सामीचि.

तत्थायस्मन्ते पुच्छामि, कच्चित्थ परिसुद्धा?

दुतियम्पि पुच्छामि, कच्चित्थ परिसुद्धा?

ततियम्पि पुच्छामि, कच्चित्थ परिसुद्धा?

परिसुद्धेत्थायस्मन्तो, तस्मा तुण्ही, एवमेतं धारयामि.

सङ्घादिसेसुद्देसो ततियो.[20]

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()