1418206321572330.jpg

一、請求三皈依和五戒

 

求戒者先禮敬比庫三拜,然後唸誦請求受三皈依和五戒文:

Ahaü, bhante, tisaraõena saha pañcasīlaü dhammaü yācāmi, anuggahaü katvāsīlaü detha me, bhante.尊者,我乞求三皈依和五戒法,請尊者在攝受後授戒給我!

 

Dutiyam’pi, ahaü, bhante, tisaraõena saha pañcasīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.尊者,我第二次乞求三皈依和五戒法,請尊者在攝受後授戒給我!

 

Tatiyam’pi, ahaü, bhante, tisaraõena saha pañcasīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.尊者,我第三次乞求三皈依和五戒法,請尊者在攝受後授戒給我!

 

比庫:Yamahaü vadāmi taü vadehi (vadetha). 你(你們)跟著我唸。

求戒者:Āma, bhante.是的,尊者!

 

 

 

二、三皈依(Tisaraõagamanaü)

 

比庫:Namo tassa bhagavato arahato sammāsambuddhassa.禮敬彼跋嘎瓦、阿拉漢、正自覺者5!

求戒者:Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

Namo tassa bhagavato arahato sammāsambuddhassa.

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

接下來,比庫唸誦三皈依文,求戒者跟著唸:6                                                      

 

Buddhaü saraõaü gacchāmi.我皈依佛[2],

Dhammaü saraõaü gacchāmi.我皈依法8,

Saïghaü saraõaü gacchāmi.我皈依僧9;

Dutiyam’pi, Buddhaü saraõaü gacchāmi.第二次我皈依佛,

Dutiyam’pi, Dhammaü saraõaü gacchāmi.第二次我皈依法,

Dutiyam’pi, Saïghaü saraõaü gacchāmi.第二次我皈依僧;

Tatiyam’pi, Buddhaü saraõaü gacchāmi.第三次我皈依佛,

Tatiyam’pi, Dhammaü saraõaü gacchāmi.第三次我皈依法,

Tatiyam’pi Saïghaü saraõaü gacchāmi.第三次我皈依僧。

 

比庫:Tisaraõa-gamaõaü paripuõõaü.[3] 三皈依已經圓滿。

求戒者:Āma, bhante.是的,尊者!

 

 

 

三、五戒(Pañcasīla)

 

接下來比庫每唸一條戒,求戒者也跟著唸:

Pāõātipātā veramaõī sikkhāpadaü samādiyāmi.我受持離殺生學處;

Adinnādānā veramaõī sikkhāpadaü samādiyāmi.我受持離不與取學處;

Kāmesu micchācarā veramaõī sikkhāpadaü samādiyāmi.我受持離欲邪行學處;

Musāvādā veramaõī sikkhāpadaü samādiyāmi.我受持離虛妄語學處;

Surā-meraya-majja-pamādaññhānā veramaõī sikkhāpadaü samādiyāmi.我受持離放逸之因的諸酒類學處。

 

 

 

 

 

 

四、發願[4](Patthanā)

 

Idaü me puññaü, āsavakkhayāvahaü hotu.願我此功德,導向諸漏盡!

Idaü me sīlaü, nibbānassa paccayo hotu.願我此戒德,為證涅槃緣!

Mama puññabhāgaü sabbasattānaü bhājemi,我此功德分,迴向諸有情,

Te sabbe me samaü puññabhāgaü labhantu.願彼等一切,同得功德分!

 

受完三皈依和五戒之後,比庫勉勵說:

比庫:Tisaraõena saha pañcasīlaü dhammaü sādhukaü

katvā appamādena sampādetha.12 善作三皈依和五戒法後,應以不放逸而成就!

求戒者:Āma,bhante.是的,尊者!

 

Sādhu! Sādhu! Sādhu!薩度!薩度!薩度!

 

 

 

 

 

 

 

 

 

 

 

                                                       

 

 

 

[1] 這種求戒方式是緬甸傳統的唸法。斯里蘭卡傳統則只是將 tisaraõena saha 改為唸 tisaraõena saddhiü。在泰國,此句改為唸:Mayaü, bhante, tisaraõena saha pañcasīlāni yācāma.「尊者,我們乞求三皈依和五戒!」

[2] 我皈依佛 (Buddhaü saraõaü gacchāmi):直譯為「我去佛陀的庇護所」「我走向佛陀為庇護所」。對於「我皈依法」「我皈依僧」諸句亦同。

 

[3] 這是緬甸傳統的唸法。斯里蘭卡傳統則唸:Tisaraõa-gamaõaü

sampuõõaü.泰國傳統則唸:Tisaraõa-gamaõaü niññhitaü. 後面授八戒和十戒時亦以此類推。

[4] 斯里蘭卡和泰國有時不唸發願文。後面受八戒、十戒時亦同。

5 正自覺者:對佛陀的尊稱,為巴利語sammāsambuddha的直譯。sammā,意為正確的、完全的;sam於此作sāmaü解,意為自己、親自;buddha,即佛陀,意為覺悟者。

諸義註中說:「正確地、自己覺悟了一切諸法,故為『正自覺者』。」(Sammāsāmañca sabbadhammānaü buddhattā pana sammāsam- buddho’ti.)

漢傳佛教依梵語 samyak-sambuddha 音譯為三藐三菩提;意譯作正等覺者、正等正覺者、正遍知。

6因為戒法是在受三皈依時確立的,所以在唸誦三皈依文時必須保證發音準確無誤。

7 佛 (buddha):佛陀。以解脫究竟智覺悟了一切應瞭知者,稱為佛陀。或因自己覺悟了四聖諦,也能教導其他眾生覺悟,故為佛陀。

8 法 (dhamma):佛法,正法。包括佛陀所善說的教法(律、經、論三藏),以及九種出世間法:四種聖道、四種聖果和涅槃。

9 僧 (saïgha):僧團,眾、團體。僧可分為「勝義僧」和「通俗僧」兩種。「勝義僧」又稱「應施僧」,是指四雙八士的聖者僧;「通俗僧」又稱「世俗僧」,是指由四位或四位以上的比庫或比庫尼所組成的僧團。

12 這是緬甸傳統的唸法。斯里蘭卡傳統則將 sādhukaü katvā 改唸為

sādhukaü surakkhitaü katvā. 在泰國,此句改為唸:Imāni pañca sikkhā- padāni. Sīlena sugatiü yanti, Sīlena bhogasampadā, Sīlena nibbutiü yanti.

Tasmā sīlaü visodhaye!「此是五學處。以戒生善趣,以戒得財富,以戒至寂滅,故應清淨戒!」

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()