一、請求三皈依和伍波薩他八戒

 

求戒者先禮敬比庫三拜,然後唸誦請求受三皈依和伍波薩他八戒文:

Ahaü, bhante, tisaraõena saha aññhaïga samannāgataü uposathasīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.[1]尊者,我乞求三皈依和具有八支()的伍波薩他戒法,請尊者在攝受後把戒授給我!

Dutiyampi, ahaü, bhante, tisaraõena saha aññhaïga samannāgataü uposathasīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.尊者,我第二次乞求三皈依和具有八支的伍波薩他戒法,請尊者在攝受後把戒授給我!

Tatiyampi, ahaü, bhante, tisaraõena saha aññhaïga samannāgataü uposathasīlaü dhammaü yācāmi, anuggahaü katvā sīlaü detha me, bhante.尊者,我第三次乞求三皈依和具有八支的伍波薩他戒法,請尊者在攝受後把戒授給我!

 

比庫:Yamahaü vadāmi taü vadehi (vadetha). (你們)跟著我唸。

 

求戒者:Āma, bhante.是的,尊者!

 

 

 

 

二、三皈依

(Tisaraõagamanaü)

 

比庫Namo tassa bhagavato arahato sammāsambuddhassa.禮敬彼跋嘎瓦、阿拉漢、正自覺者

 

求戒者Namo tassa bhagavato arahato sammāsambuddhassa.禮敬彼跋嘎瓦、阿拉漢、正自覺者!

Namo tassa bhagavato arahato sammāsambuddhassa.禮敬彼跋嘎瓦、阿拉漢、正自覺者!

Namo tassa bhagavato arahato sammāsambuddhassa.禮敬彼跋嘎瓦、阿拉漢、正自覺者!

 

接下來,比庫唸誦三皈依文,求戒者跟著唸:

Buddhaü saraõaü gacchāmi.我皈依佛

Dhammaü saraõaü gacchāmi.我皈依法

Saïghaü saraõaü gacchāmi.我皈依僧

 

Dutiyampi, Buddhaü saraõaü gacchāmi.第二次我皈依佛,

Dutiyampi, Dhammaü saraõaü gacchāmi.第二次我皈依法,

Dutiyampi, Saïghaü saraõaü gacchāmi.第二次我皈依僧;

 

Tatiyampi, Buddhaü saraõaü gacchāmi.第三次我皈依佛,

Tatiyampi, Dhammaü saraõaü gacchāmi.第三次我皈依法,

Tatiyampi Saïghaü saraõaü gacchāmi.第三次我皈依僧。

 

比 庫Tisaraõa-gamaõaü paripuõõaü. 三皈依已經圓滿。

 

求戒者Āma, bhante.是的,尊者!

 

 

 

 

 

三、伍波薩他八戒

(Aññhaïga-uposathasīla)

 

接下來比庫每唸一條戒,求戒者也跟著唸:

Pāõātipātā veramaõī sikkhāpadaü samādiyāmi.我受持離殺生學處;

 

Adinnādānā veramaõī sikkhāpadaü samādiyāmi.我受持離不與取學處;

 

Abrahmacariyā veramaõī sikkhāpadaü samādiyāmi.我受持離非梵行學處;

Musāvādā veramaõī sikkhāpadaü samādiyāmi.我受持離虛妄語學處;

 

Surā-meraya-majja-pamādaññhānā veramaõī sikkhāpadaü samādiyāmi.我受持離放逸之因的諸酒類學處;

 

Vikālabhojanā veramaõī sikkhāpadaü samādiyāmi.我受持離非時食學處;

 

Nacca-gīta-vādita-visūka-dassanā mālā-gandha-vilepana- dhāraõa-maõóana-vibhūsanaññhānā veramaõī sikkhāpadaü samādiyāmi.我受持離觀聽跳舞、唱歌、音樂、表演;妝飾、裝扮之因的穿戴花鬘、芳香、塗香學處;

 

Uccāsayana-mahāsayanā veramaõī sikkhāpadaü samādiyāmi.我受持離高、大床座學處。[2]

 

 

 

 

 

 

 

 

四、發願

(Patthanā)

 

Idaü me puññaü, āsavakkhayāvahaü hotu 願我此功德,導向諸漏盡!

Idaü me sīlaü, nibbānassa paccayo hotu.願我此戒德,為證涅槃緣!

Mama puññabhāgaü sabbasattānaü bhājemi,我此功德分,迴向諸有情,

Te sabbe me samaü puññabhāgaü labhantu.願彼等一切,同得功德分!

 

受完三皈依和八戒之後,比庫勉勵說:

比庫Tisaraõena saha aññhaïga samannāgataü uposatha- sīlaü dhammaü sādhukaü katvā appamādena sampādetha.善作三皈依和具有八支的伍波薩他戒法後,應以不放逸而成就!

 

求戒者Āma, bhante.是的,尊者!

 

Sādhu! Sādhu! Sādhu!

薩度!薩度!薩度!



[1] 這是緬甸傳統的唸法。斯里蘭卡傳統則將 tisaraõena saha 改為唸

tisaraõena saddhiü。在泰國,此句改為唸:Mayaü, bhante, tisaraõena saha aññhaïga samannāgataü uposathaü yācāma.「尊者,我們乞求三皈依和具有八支的伍波薩他!」

[2] 依泰國傳統,求戒者在此後隨比庫加唸:Imāni aññha sikkhāpadāni samādiyāmi.(3遍)「我受持這八條學處。」

 

arrow
arrow
    全站熱搜

    南傳上座部佛教 發表在 痞客邦 留言(0) 人氣()